________________ 82 चित्त-समाधि : जैन योग जम्हा सुदं विवक्कं जम्हा पुव्वगयअत्थकुसलो य / ज्झायदि झाणं एवं सविदक्कं तेण तज्झाणं // अस्थाण वंजणाण य जोगाण य संकमो हु वीचारो। तस्स अमावेण तगं झाणमवीचारमिवि वुत्तं // [भ० आ० 1877-6]] एदस्स भावत्थो-खीणकसाओ सुक्कलेस्सिओ ओघबलो ओघसूरो वज्जरिसहवइरणारायण-सरीरसंघडणो अण्णदरसं ठाणो चोद्दसपुव्वहरो दसपुत्वहरो णवपुव्वहरो वा खइयसम्माइट्ठी खविदासेसकसायवग्गो णवपयत्थेसु एगपयत्थं दव्व-गुण-पज्जयभेदेण ज्झाएदि, अण्णदरजोगेण अण्णदराभिधाणेण य तत्थ एगम्हि दव्वे गुणे पज्जाए वा मेरुमहियरो व्व णिच्चलभावेण अवट्ठियचित्तस्स असंखेज्जगुणसेडीए कम्मक्खंधे गालयंतस्स अणंतगुणहीणाए सेडीए कम्माणुभागं सोसयंतस्स कम्माणं द्विदीयो एगजोगएगाभिहाणज्झाणेण घादयंतस्स अंतोमुहत्तमेत्तकालो गच्छदि / तदो सेसखीणकसायद्धमेत्तट्ठिदीयो मोत्तूण उवरिमसव्वट्ठिदीयो घेत्तूण उदयादिगुणसेडिसरूवेण रचिय पुणो टिदिखंडएण विणा अघट्ठिदिगलणेण असंखेज्जगुणाए सेडीए कम्मक्खंधे घाईतो गच्छदि जाव खीणकसायचरिमसमओ ति। तत्थ खीणकसायचरिमसमए णाणावरणीयदसणावरणीय-अंतराइयाणि विणासेदि / एदेसु विणठेसु केवलणाणी केवल-दंसणी अणंतवीरियो दाण-लाह-भोगुवभोगेसु विग्घवज्जियो होदि त्ति घेत्तव्वं दोणं सुक्कज्झाणाणं किमालंबणं ? खंति-मद्दवादओ / एत्थ गाहा अह खंति-मद्दवज्जव-मुत्तीयो जिणमदप्पहाणाओ। आलंबणेहि जेहिं सुक्कझाणं समारहइ // 1 [ध्या० श० 66] संपहि दोणं सुक्कज्झाणाणं फलपरूवणं कस्सामो-अट्ठावीसभेयभिण्णमोहणीयस्स सव्वुवसमावट्ठाणफलं पुधत्तविदक्कवीचारसुक्कज्झाणं / मोहसव्वुवसमो पुण धम्मज्झाण सव्वुवसमुवलंभादो / तिण्णं घादिकम्माणं णिम्मूलविणासफलमेयत्तविदक्कमवीचारज्झाणं / मोहणीयविणासो पुण धम्मज्झाणफलं, सुहुमसांपरायचरिमसमए तस्स विणासुवलंभादो। मोहणीयस्स उवसमो जदि धम्मज्झाणफलो तो ण क्खदी, एयादो दोण्णं कज्जाणमुप्पत्तिविरोहादो ?ण, धम्मज्झाणादो अणेयभेयभिण्णादो अणेयकज्जाणमुप्पत्तीए विरोहाभावादो। एयत्तवियक्क-अवीयार-ज्झाणस्स अप्पडिवाइविसेसणं किण्ण कदं ? ण, उवसंतकसायम्मि भवढाखएहि कसाएसु णिवदिदम्मि पडिवादुवलंभादो / उवसंतकसायम्मि एयत्तविदक्कावीचारे संते उवसंतो दु पुधत्तं इच्चेदेण विरोहो होदि त्ति णासंकणिज्ज, तत्थ पुधत्तमेवे त्ति णियमाभावादो। ण च खीणकसायद्धाए सव्वत्थ एयत्तविदक्कावीचारज्माणमेव, जोगपरावत्तीए एगसमयपरूवणण्णहाणुववत्तिबलेण तदद्धादीए पुधत्तविदक्कवीचारस्स वि संभवसिद्धीदो। एत्थ गाहामो