________________ ध्यानतपोनिरूपणम् जह वा घणसंघाया खर्णण पवणाहया विलिन्जंति / ज्झागप्पवणोवहया तह कम्मघणा विलिज्जति // [ध्या० श० 63, 102] एवं धम्मज्भाणस्स परूवणा गदा / संपहि सुक्कज्झाणस्स परूवणं कस्सामो। तं जहा–कुदो एदस्स सुक्कत्तं ? कसायमलाभावादो / तं च चउव्विहं-पुधत्तविदक्कवीचारं एयत्तविदक्कमवीचारं सुहुमकिरियमप्पडिवादि समुच्छिण्णकिरियमप्पडिवादि चेदि / तत्थ पढमसुक्कज्झाणलक्खणं वुच्चदे-पृथक्त्वं भेदः / वितर्कः श्रुतं द्वादशांगम् / वीचारः संक्रान्तिरर्थ-व्यंजनयोगेषु / पृथक्त्वेन भेदेन वितर्कस्य श्रुतस्य वीचारः संक्रान्तियस्मिन् ध्याने तत्पृथक्त्ववितर्कवीचारम् / एत्थ गाहाओ दव्वाइमणेगाइं तीहि वि जोगेहि जेण ज्झायंति / उवसंतमोहणिज्जा तेण पुधत्तं ति तं भणिदं // जम्हा सुदं विदक्कं जम्हा पुव्वगयअत्थकुसलो य / ज्झायदि ज्झाणं एवं सविदक्कं तेण तं ज्झाणं // अत्थाण वंजणाण य जोगाण य संकमो हु वीचारो। तस्स य भावेण तगं सुत्ते उत्तं : सवीचारं // [भ० आ० 1874-6] एदस्स भावत्थो उच्चदे-उवसंतकसायवीयरायछदुमत्थो चोद्दस-दस-णवपुषहरो पसत्थतिविहसंघडणो कसाय-कलंकुत्तिण्णो तिसु जोगेसु एगजोगम्हि वट्टमाणो एगदव्वं गुणपज्जायं वा पढमसमए बहुणयगहणणिलीणं सुद-रविकिरणुज्जोयबलेण ज्झाएदि / एवं तं चेव अंतोमुहुत्तमेत्तकालं ज्झाएदि / तदो परदो अत्यंतरस्स णियमा संकमदि / अघवा तम्हि चेव अत्थे गुणस्स पज्जायस्स वा संकमदि / पुव्विल्लजोगादो जोगंतरं पि सिया संकमदि / एगमत्थमत्थंतरं गुणगुणंतरं पज्जायपज्जायंतरं च हेट्रोवरि ढविय पुणो तिण्णि जोगे एगपंतीए ठविय। द | ग | 4 | म | व | का | दुसंजोग-तिसंजोगे हि एत्थ पुधत्तविदक्कवीचारज्झाण- द | गु| प भंगा बादालीस (42) उप्पाएदव्बा / एवसंतोमुहुत्तकालमुवसंतकसाओ सुक्कलेस्सिओ पुधत्तविदक्कवीचारज्झाणं छदव्व-णक्पयत्थविसयमंतोमुहुत्तकालं ज्झायइ। अत्थदो अत्यंतरसंकमे संते वि ण ज्झाणविणासो, चित्तंतरगमणाभावादो। एवं संवर-णिज्जरामरसुहफलं, एदम्हादो णिव्वुइगमणाणुवलंभादो। एवं पुत्तविदक्कवीचारज्झाणपरूवणा गदा। संपहि विदियसुक्कज्झाणपरूवणं कस्सामो-एकस्य भावः एकत्वम्, विसर्को द्वादशांगम्, असंक्रांतिरवीचारः; एकत्वेन वितर्कस्य अर्थ-व्यंजन-योगानामवीचारः असंक्रांतिः यस्मिन् ध्याने तदेकत्ववितर्कावीचारं ध्यानम् / एत्थ गाहाओ जेणेगमेव बव्वं जोगेणेक्केण अण्णवरएण / खीणकसाओ ज्झायइ तेणेयत्तं तगं मणिदं //