SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ 80 चित्त-समाधि : जैन योग व बहुएण वि कालेण संचालाभावादो। उवसंतकसायज्झाणस्स पुधत्तविदक्कवीयारस्स अंतोमुहुत्तं चेव अवठ्ठाणमुवलब्भदि त्ति चे–ण एस दोसो, वीयरायत्ताभावेण तविणासुववत्तीदो। अत्थदो अत्यंतरसंचालो उवसंतकसायज्झाणस्स उवलब्भदि त्ति चे–ण, अत्यंतरसंचाले संजादे वि चित्तंतरगमणाभावेण झाणविणासाभावादो। वीयरायत्ते संते वि खीणकसायज्झाणस्स एयत्तवियक्कावीचारस्स विणासो दिस्सदि त्ति चे–ण, आवरणाभावेण असेसदव्वपज्जाएसु उवजुत्तस्स केवलोवजोगस्स एगदव्वम्हि पज्जाए वा अवट्ठाणाभावं दळूण तज्झाणाभावस्स परूवित्तादो। तदो सकसायाकसायसामिभेदेण अचिरकाल-चिरकालावट्ठाणेण य दोण्णं ज्झाणाणं सिद्धो भेओ। सकसाय तिण्णिगुणट्ठाणकालादो उवसंतकसायकालो संखेज्जगुणहीणो, तदो वीयरायझाणावट्ठाणकालो संखेज्जगुणो त्ति ण घडदे ? ण, एगवत्थुम्हि अवट्ठाणं पड्डच्च तदुत्तीए / एत्थ गाहाओ अंतोमुहुत्तमेत्तं चितावत्थाणमेगवत्थुम्हि / छदुमत्थाणं झाणं जोगणिरोहो जिणाणं तु॥ अंतोमुहुत्तपरदो चिता ज्झाणंतरं व होज्जाहि / सुचिरं पि होज्ज बहुवत्थुसंकमे झाणसंताणो॥ [ध्या० श० 3, 4] एदम्हि धम्मज्झाणे पीय-पउम-सुक्कलेस्साओ तिण्णि चेव होंति, मंद-मंदयरमंदतमकसाएसु एदस्स ज्झाणस्स संभवुवलंभादो / एत्थ गाहा होंति कमविसुद्धाओ लेस्साओ पीय-पउम-सुक्काओ। धम्मज्झाणोवगयस्स तिव्व-मंदाविभेयाओ॥ [ध्या० श० 66] एसो धम्मज्झाणे परिणमदि त्ति कधं णव्वदे ? जिण-साहुगुणपसंसण-विषय-दाणसंपत्तीए / एत्थ गाहाओ आगमउवदेसाणा णिसग्गदो जं जिणप्पणीयाणं। भावाणं सद्दहणं धम्मज्झाणस्स तल्लिगं // जिण-साहुगुणुक्कित्तण-पसंसणा-विणय-दाणसंपण्णा। सुद-सील-संजमरदा धम्मज्झाणे मुणेयव्वा // ___[ध्या० श० 67, 68] किंफलभेदं धम्मज्झाणं ? अक्खवएसु विउलामरसुहफलं गुणसेडीए कम्मणिज्जराफलं च / खवएसु पुण असंखेज्जगुणसेडीए कम्मपदेसणिज्जरणफलं सुहकम्माणमुक्कस्साणुभागविहाणफलं च / अतएव धर्मादनपेतं धयं ध्यानमिति सिद्धम् / एत्थ गाहाओ होंति सुहासव-संवर-णिज्जरामरसुहाई विउलाई। झाणवरस्स फलाइं सुहाणुबंधीणि धम्मस्स / /
SR No.032865
Book TitleJaina Meditation Citta Samadhi Jaina Yoga
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherJain Vishva Bharati
Publication Year1986
Total Pages170
LanguageHindi, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy