________________ 78 ध्यानतपोनिरूपणम् एगाणेगमवगयं जीवाणं पुण्णपावकम्मफलं / उदओदीरणसंकमबंधे मोक्खं च विचिणादी // तिण्णं लोगाणं संठाण-पमाणाउयादिचिंतणं संठाणविचयं णाम चउत्थं धम्मज्झाणं / एत्थ गाहाओ जिणदेसियाइ लक्खणसंठाणासणविहाणमाणाई / उप्पाद-ट्ठिविभंगाविपज्जया जे य दव्वाणं // पंचत्थिकायमइयं लोगमणाइणिहणं जिणक्खादं / णामादिभेयविहियं तिविहमहोलोगभागादि / खिदिवलयदीवसायरणयरविमाणभवणादिसंठाणं / वोमाविपडिट्ठाणं णिययं लोगद्विदिविहाणं // उवजोगलक्खणमणाइणिहणमत्थंतरं सरीरादो। जीवमरूवि कारि भोइं च सयस्स कम्मस्स // तस्स य सकम्मजणियं जम्माइजलं कसायपायालं / वसपसयसावमीणं मोहावत्तं महाभीमं // माणमयकण्णहारं वरचारित्तमयमहापोयं / संसारसागरमणोरपारमसुहं विचितेज्जो // कि बहुसो सव्वं चिय जीवादिपयत्थवित्थरोवेयं / सम्वणयसमूहमयं ज्झायज्जो समयसम्भावं // ज्झाणोवरमे वि मुणी णिच्चमणिच्चारिचितणापरमो। होइ सुभावियचित्तो धम्मज्झाणे जिह व पुव्वं // [ध्या० श० 52-56,58 उत्तरार्ध+५७ उत्तरार्ध, 62, 65] जपि सध्यो समयसब्भावो धम्मज्झाणस्सेव विसओ होदि तो सुक्कज्झाणेण णिन्विसएण होदव्वमिदि ? ण एस दोसो, दोणं पि ज्झाणाणं विसयं पडि भेदाभावादो। जदि एवं तो दोणं ज्झाणाणमेयत्तं पसज्जदे। कुदो? दंस-मसय-सीह-वय-वग्ध-तरच्छच्छहल्लेहि खज्जतो वि वासीए तच्छिज्जतो [वि] करवत्तेहि फाडिज्जतो वि दावाणलसिहामुहेण कवलिज्जतो वि सीदवादादवेहि बाहिज्जंतो अच्छरसयकोडीहि लालिज्जंतओ वि जिस्से अवत्थाए ज्झेयादो ण चलदि सा जीवावत्था ज्झाणं णाम / एसो वि त्थिरभावो उभयत्थ सरिसो, अण्णहा ज्झाणभावाणुववत्तीदो त्ति ? एत्थ परिहारो वुच्चदे-सच्चं, एदेहि दोहि वि सरूवेहि दोण्णं ज्झाणाणं भेदाभावादो। किंतु धम्मज्झाणमेयवत्थुम्हि थोवकालावठ्ठाइ / कुदो? सकसायपरिणामस्स गम्भहरंतछिदपईवस्सेव चिरकालमवट्ठाणाभावादो / धम्मज्झाणं सकसाएसु चेव होदि त्ति कधं णव्वदे ? असंजदसम्मादिठ्ठि-संजदासंजदपमत्तसंजद - अप्पमत्तसंजद - अपुव्वसंजद-अणियट्टिसंजद-सुहमसांपराइयखवगोवसामएस धम्मज्झाणस्स पवुत्ती होदि ति जिणोवएसादो / सुक्कज्माणस्स पुण एक्कम्हि वत्थुम्हि धम्मज्झाणावट्ठाणकालादो संखेज्जगुणकालमवट्ठाणं होदि, वीयरायपरिणामस्स मणिसिहाए