________________ चित्त-समाधि : जैन योग बारसमणुपेक्खाओ उवसमसेडि-खवगसेडिचडण-बिहाणं तेवीसवग्गणाओ पंच- - परियट्टाणि ट्ठिदि-अणुभाग-पयडि-पदेसादि सव्वं पि ज्झेयं होदि त्ति दट्टव्वं / एवं ज्झेयपरूवणा गदा। झाणं दुविहं-धम्मज्झाणं सुक्कज्झाणमिदि। तत्थ धम्मज्झाणं ज्झेय भेदेण चउव्विहं होदि-आणाविचओ अपायविचओ विवागविचओ संठाणविचओ चेदि / तत्थ आणा णाम आगमो सितो जिणवयणमिदि एयट्ठो / एत्थ गाहाओ सुणिउणमणाइणिहणं भूदहिदं भूवभावणमणग्छ / अमिदमजिदं महत्थं महाणुभावं महाविसयं // ज्झाएज्जो जिरवज्जं जिणाणमाणं जगप्पईवाणं / अणिउणजणदुण्णेयं णयभंगपमाणगमगहणं // [ध्या० श० 45, 46]] एसा आणा। एदीए आणाए पच्चक्खाणुमाणादिपमाणाणमगोयरत्थाणं जं ज्झाणं सो आणाविचओ णाम ज्झाणं / एत्थ गाहाओ तत्थ मइदुब्बलेण य तन्विज्जाइरियविरहदो वा वि / यगहणत्तणेण य गाणावरणोदएणं च // हेदूदाहरणासंभवे य सइ सुट्ठ जं ण बुज्झज्जो। सव्वष्णुमयमवितथं तहावि तं चितए मदिमं // अणुवगयपराणुग्गहपरायणा जं जिणा जयप्पवरा / जियरायदोसमोहा ण अण्णहावाइणो तेग // [ध्या० श० 47-46] पंचत्यिकायछज्जीवकाइए कालवश्वमण्णे य। आणागेज्झे भावे आणाविचएण विचिणादि // मिच्छत्तासंजम-कसाय-जोगजणिदकम्मसमुप्पण्णजाइ-जरा-मरणवेयणाणुसरणं तेहितो अवायचिंतणं च अवायविचयं णाम धम्मज्झाणं / एत्थ गाहाओ रागद्दोसकसायासवादिकिरियासु वट्टमाणाणं / इहपरलोगावाए ज्झाएज्जो वज्जपरिवज्जी // [ध्या० श० 50] कल्लाणपावए जे उवाए विचिणादि जिणमयमुवेच्च / विचिणादि वा अवाए जीवाणं जे सुहा असुहा // कम्माणं सुहासुहाणं पयडि-ट्ठिदि-अणुभाग-पदेसभेएण चउब्विहाणं विवागाणुसरणं विवागविचयं णाम तदियधम्मज्झाणं / एत्थ गाहाओ पयडिटिदिप्पदेसाणुभागभिण्णं सुहासुहविहत्तं / जोगाणुभागजणियं कम्मविवागं विचितेज्जो // [ध्या० श० 51]