________________ ध्यानतपोनिरूपणम् जह चिरसंचिर्यामधणमणलो पवणुग्गदो धुवं बहह / तह कम्भिधणममियं खणेण झाणाणलो वहइ // जह रोगासयसमणं विसोसणविरेयणोसहविहीहि / तह कम्मासयसमणं ज्झाणाणसणाविजोगेहि // __ [ध्या० श० 101, 100] संपहि सुक्कज्झाणस्स लिंगपरूवणा कीरदे-असंमोहविवेगविसग्गादको सुक्कज्झाण-लिंगाणि / एत्थ गाहाओ अभयासंमोहविवेगविसग्गा तस्स होंति लिगाई। लिगिज्जइ जेहि मुणी सुक्कज्झाणोवगयचित्तो / चालिज्जइ वीहेइ व धीरो ण परिस्सहोवसग्गेहि / सुहुमेसु ण सम्मुज्झइ भावेसु ण देवमायासु // देहविचित्तं पेच्छइ अप्पाणं तह य सम्वसंजोए / बेहोवहिवोसग्गं हिस्संगो सव्ववो कुवि / / ण कसायसमुत्थेहि वि बाहिज्जइ माणसेहि सुक्खेहि / ईसाविसायसोगाविएहि झाणोवगयचित्तो // सीयायवादिएहि मि सारीरेहि बहुप्पयारेहिं / णो बाहिज्जइ साहू ज्झयम्मि सुणिच्चलो संतो॥ [ध्या० श० 60-92, 103,104] एवं विदियसुक्कझाणपरूवणा गदा / संपहि तदियसुक्कज्झाणपरूवणं कस्सामो। तं जहा-क्रिया नाम योगः / प्रतिपतितुं शीलं यस्य तत्प्रतिपाति / तत्प्रतिपक्षः अप्रतिपाति / सूक्ष्म क्रिया योगो यस्मिन् तत्सूक्ष्मक्रियम् / सूक्ष्मक्रियं च तदप्रतिपाति च सूक्ष्मक्रियाप्रतिपाति ध्यानम् / केवलज्ञानेनापसारितश्रुतज्ञानत्वात् तदवितर्कम् / अर्थांतरसंक्रांत्यभावात्तदवीचारं व्यज्जनयोगसंक्रांत्यभावाद्वा / कथं तत्संक्रांत्यभाव: ? तदवष्टंभबलेन विना अक्रमेण त्रिकालगोचराशेषावगतेः / एत्थ गाहाओ अविवक्कमवीचारं सुहुमकिरियबंधणं तषियसुक्कं / सुहुमम्मि कायजोगे मणिवं तं सव्वभावगयं // सुहमम्मि कायजोगे वट्टतो केवली तदियसुक्कं / ज्झायदि णिभिजो सुहुमं तं कायजोगं पि // [भ० 0 1980-1] एदस्स भावत्थो-उप्पण्णकेवलणाणदंसणेहि सव्वदव्वपज्जाए तिकालविसए जाणतो पस्संतो करणक्कमवहाणवज्जियअणंतविरियो असंखेज्जगुणाए सेडीए कम्मणिज्जरं कुणमाणो करेदि / तत्थ जं पढमसमए देसूणचोद्दसरज्जुउस्सेहं सगविक्खंभपमाणवट्टपरिवेदमप्पाणं