________________ 84 चित्त-समाधि / जैन योग कादूण द्विदीए असंखेज्जे भागे अणुभागस्स अणते भागे घादेदूण चेटुदि तं दंडं णाम / विदियसमए पुव्वावरेण वादवलयवज्जियलोगागासं सव्वं पि सगदेहविक्खंभेण वाविय सेसट्ठिदिअणुभागाणं जहाकमेण असंखेज्ज-अणते भागे घादिदूण जमवट्ठाणं तं कवाडं णाम / तदियसमए वादवलयं वज्जिय सव्वलोगागासं सगजीवपदेसेहि विसप्पिदूण सेसटिदिअणुभागाणं कमेण असंखेज्जे भागे अणंते भागे घादेदूण जमवट्ठाणं तं पदरं णाम / चउत्थसमए सव्वलोगागासमादूरिय सेसटिदिअणुभागाणमसंखेज्जे भागे अणंते भागे च घादिय जमवट्ठाणं तं लोगपूरणं णाम / संपहि एत्थ सेसट्ठिदिपमाणमंतोमुहुत्तो संखेज्जगुणमाउआदो। एत्तो प्पहुडि उवरि सव्वट्ठिदिखंडयाणि अणुभागखंडयाणि च अंतोमुहुत्तेण घादेदि / द्विदिखंडयस्स आयामो अंतोमुहुत्तं अणुभागखंडयपमाणं पुण सेसअणुभागस्स अणंता भागा / एदेण कमेण अंतोमुहुत्तं गंतूण जोगणिरोहं करेदि / को जोगणिरोहो ? जोगविणासो / तं जहा-एत्तो अंतोमुहुत्तं गंतूण बादरकायजोगेण बादरमणजोगं णिरुंभदि / तदो अंतोमुहुत्तेण बादरकायजोगेण बादरवचिजोगं णिरुंभदि / तदो अंतोमुहुत्तेण बादरकायजोगेण बादरउस्सासणिस्सासं णिरंभदि / तदो अंतोमुहुत्तेण बादरकायजोगेण तमेव बादरकायजोगं णिरुंभदि / तदो अंतोमुहुत्तं गंतूण सुहुमकायजोगेण सुहुममणजोगं णिरुंभदि / तदो अंतोमुहुत्तेण सुहुमकायजोगेण सुहुमवचिजोगं णिरुंभदि / तदो अंतोमुहुत्तेण सहुमकायजोगेण सुहुमउस्सासणिस्सासं णिरुंभदि / तदो अंतोमुहुत्तं गंतूण सुहुमकायजोगेण सुहुमकायजोगं णिरुंभमाणो इमाणि करणाणि करेदि-पढमसमए अपुव्वफद्दयाणि करेदि पुव्वफद्दयाणं हेढदो। आदिवग्गणाए अविभागपडिच्छेदाणमसंखेज्जदिभागमोकडदि जीवपदेसाणं च असंखेज्जदिभागमोकड्डुदि / एवमंतोमुहुत्तमपुव्वफद्दयाणि करेदि / असंखेज्जगुणहीणाए सेडीए जीवपदेसाणं च असंखेज्जगुणाए सेडीए / अपुग्वफद्दयाणि सेडीए असंखेज्जदिभागो सेडिवग्गमूलस्स वि असंखेज्जदिभागो पुव्वफयाणं पि असंखेज्जदिभागो अपुव्वफद्दयाणि सव्वाणि / एवमपुवफद्दयकरणविहाणं गदं / एत्तो अंतोमुहुत्तं किट्टीओ करेदि / अपुव्वफयाणमादिवग्गणाए अविभागपडिच्छेदाणमसंखेज्जदिभागमोकडुदि / जीवपदेसाणमसंखेज्जदिभागमोकड्डदि / एत्थ अंतोमुहुत्तं किट्टीओ करेदि असंखेज्जगुणहीणाए सेडीए / जीवपदेसाणमसंखेज्जगुणाए सेडीए ओकड्डदि / किट्टिगुणगारो पलिदोवमस्स असंखेज्जदिभागो। किट्टीओ सेडीए असंखेज्जदिभागो। अपुव्वफद्दयाणं पि असंखेज्जदिभागो / किट्टीकरणे णिट्ठिदे तदो से काले पुवफद्दयाणि अपुव्वफद्दयाणि च णासेइ / अंतोमुहुत्तं किट्टीगदजोगो होदि / सुहुमकिरियं अप्पडिवादि ज्झाणं ज्झायदि / किट्टीणं चरिमसमए असंखेज्जे भागे णासेइ / एदम्हि जोगणिरोहकाले सुहमकिरियमप्पडिवादि ज्झाणं ज्झायदि त्ति जं भणिदं तण्ण घडदे; केवलिस्स विसईकयासेसदव्वपज्जायस्स सगसव्वद्धाए एगरूवस्स अणिदियस्स एगवत्थुम्हि मणणिरोहाभावादो / ण च मणणिरोहेण विणा ज्झाणं संभवदि; अण्णत्थ तहाणुवलंभादो त्ति ? ण एस दोसो; एगवत्थुम्हि चिंताणिरोहो ज्झाणमिदि जदि घेप्पदि तो होदि दोसो। ण च एवमेत्थ घेप्पदि / पुणो एत्थ कधं घेप्पदि ति भणिदे जोगो उवयारेण चिंता; तिस्से