Book Title: Jaina Meditation Citta Samadhi Jaina Yoga
Author(s): Nathmal Tatia
Publisher: Jain Vishva Bharati
View full book text
________________ 84 चित्त-समाधि / जैन योग कादूण द्विदीए असंखेज्जे भागे अणुभागस्स अणते भागे घादेदूण चेटुदि तं दंडं णाम / विदियसमए पुव्वावरेण वादवलयवज्जियलोगागासं सव्वं पि सगदेहविक्खंभेण वाविय सेसट्ठिदिअणुभागाणं जहाकमेण असंखेज्ज-अणते भागे घादिदूण जमवट्ठाणं तं कवाडं णाम / तदियसमए वादवलयं वज्जिय सव्वलोगागासं सगजीवपदेसेहि विसप्पिदूण सेसटिदिअणुभागाणं कमेण असंखेज्जे भागे अणंते भागे घादेदूण जमवट्ठाणं तं पदरं णाम / चउत्थसमए सव्वलोगागासमादूरिय सेसटिदिअणुभागाणमसंखेज्जे भागे अणंते भागे च घादिय जमवट्ठाणं तं लोगपूरणं णाम / संपहि एत्थ सेसट्ठिदिपमाणमंतोमुहुत्तो संखेज्जगुणमाउआदो। एत्तो प्पहुडि उवरि सव्वट्ठिदिखंडयाणि अणुभागखंडयाणि च अंतोमुहुत्तेण घादेदि / द्विदिखंडयस्स आयामो अंतोमुहुत्तं अणुभागखंडयपमाणं पुण सेसअणुभागस्स अणंता भागा / एदेण कमेण अंतोमुहुत्तं गंतूण जोगणिरोहं करेदि / को जोगणिरोहो ? जोगविणासो / तं जहा-एत्तो अंतोमुहुत्तं गंतूण बादरकायजोगेण बादरमणजोगं णिरुंभदि / तदो अंतोमुहुत्तेण बादरकायजोगेण बादरवचिजोगं णिरुंभदि / तदो अंतोमुहुत्तेण बादरकायजोगेण बादरउस्सासणिस्सासं णिरंभदि / तदो अंतोमुहुत्तेण बादरकायजोगेण तमेव बादरकायजोगं णिरुंभदि / तदो अंतोमुहुत्तं गंतूण सुहुमकायजोगेण सुहुममणजोगं णिरुंभदि / तदो अंतोमुहुत्तेण सुहुमकायजोगेण सुहुमवचिजोगं णिरुंभदि / तदो अंतोमुहुत्तेण सहुमकायजोगेण सुहुमउस्सासणिस्सासं णिरुंभदि / तदो अंतोमुहुत्तं गंतूण सुहुमकायजोगेण सुहुमकायजोगं णिरुंभमाणो इमाणि करणाणि करेदि-पढमसमए अपुव्वफद्दयाणि करेदि पुव्वफद्दयाणं हेढदो। आदिवग्गणाए अविभागपडिच्छेदाणमसंखेज्जदिभागमोकडदि जीवपदेसाणं च असंखेज्जदिभागमोकड्डुदि / एवमंतोमुहुत्तमपुव्वफद्दयाणि करेदि / असंखेज्जगुणहीणाए सेडीए जीवपदेसाणं च असंखेज्जगुणाए सेडीए / अपुग्वफद्दयाणि सेडीए असंखेज्जदिभागो सेडिवग्गमूलस्स वि असंखेज्जदिभागो पुव्वफयाणं पि असंखेज्जदिभागो अपुव्वफद्दयाणि सव्वाणि / एवमपुवफद्दयकरणविहाणं गदं / एत्तो अंतोमुहुत्तं किट्टीओ करेदि / अपुव्वफयाणमादिवग्गणाए अविभागपडिच्छेदाणमसंखेज्जदिभागमोकडुदि / जीवपदेसाणमसंखेज्जदिभागमोकड्डदि / एत्थ अंतोमुहुत्तं किट्टीओ करेदि असंखेज्जगुणहीणाए सेडीए / जीवपदेसाणमसंखेज्जगुणाए सेडीए ओकड्डदि / किट्टिगुणगारो पलिदोवमस्स असंखेज्जदिभागो। किट्टीओ सेडीए असंखेज्जदिभागो। अपुव्वफद्दयाणं पि असंखेज्जदिभागो / किट्टीकरणे णिट्ठिदे तदो से काले पुवफद्दयाणि अपुव्वफद्दयाणि च णासेइ / अंतोमुहुत्तं किट्टीगदजोगो होदि / सुहुमकिरियं अप्पडिवादि ज्झाणं ज्झायदि / किट्टीणं चरिमसमए असंखेज्जे भागे णासेइ / एदम्हि जोगणिरोहकाले सुहमकिरियमप्पडिवादि ज्झाणं ज्झायदि त्ति जं भणिदं तण्ण घडदे; केवलिस्स विसईकयासेसदव्वपज्जायस्स सगसव्वद्धाए एगरूवस्स अणिदियस्स एगवत्थुम्हि मणणिरोहाभावादो / ण च मणणिरोहेण विणा ज्झाणं संभवदि; अण्णत्थ तहाणुवलंभादो त्ति ? ण एस दोसो; एगवत्थुम्हि चिंताणिरोहो ज्झाणमिदि जदि घेप्पदि तो होदि दोसो। ण च एवमेत्थ घेप्पदि / पुणो एत्थ कधं घेप्पदि ति भणिदे जोगो उवयारेण चिंता; तिस्से

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170