Book Title: Jaina Meditation Citta Samadhi Jaina Yoga
Author(s): Nathmal Tatia
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 122
________________ तत्त्वार्थसूत्रस्य ध्यानप्रकरणम् यदर्थव्यञ्जने कायवचसी च पृथक्त्वतः / मनः सङ्क्रमयत्यात्मा स विचारोऽभिधीयते // सङक्रान्तिरर्थावर्थ यद् व्यञ्जनाद् व्यञ्जनं तथा / योगाच्च योगमित्येष विचार इति वा मतः // अर्थावि च पृथक्त्वेन यद् वितर्कयतीव हि। ध्यानमुक्त समासेन तत् पृथक्त्वविचारवत् // अविकम्प्यमनस्त्वेन योगसङ्क्रान्तिनिःस्पृहम् / तकत्ववितर्काख्यं श्रुतज्ञानोपयोगवत् // सूक्ष्मकायक्रियो रुद्धसूक्ष्मवाङ्मनसक्रियः। यद् ध्यायति तदप्युक्त सूक्ष्ममप्रतिपाति च // कायिकी च यदेषाऽपि सूक्ष्मोपरमते क्रिया। अनिवति तवप्युक्त ध्यानं व्युपरतक्रियम् // SUTRA एकाश्रये सवितर्क पूर्वे / (IX.44) BHASYA एकद्रव्याश्रये सवितर्के पूर्वे ध्याने प्रथमद्वितीये / तत्र सविचारं प्रथमम्, अविचारं द्वितीयम्, अविचारं सवितकं द्वितीयं ध्यानं भवति / (44) ____TIKA एक आश्रय-आलम्बनं ययोस्ते एकाश्रये एकद्रव्याश्रये इति / पूर्वविदारम्ये मतिगर्भश्रुतप्रधानव्यापाराच्चैकाश्रयता। परमाणुद्रव्यमेकमालम्ब्यात्मादिद्रव्यं वा श्रुतानुसारेण निरुद्धचेतसः शुक्लध्यानमिति “वितर्कः श्रुतम्" (IX.45) इति वक्ष्यति / सह वितर्केण सवितर्क, पूर्वगतश्रुतानुसारीत्यर्थः / पूर्व च पूर्वं च पूर्वे ध्याने / एतदेव निश्चिनोतिप्रथमद्वितीये इति पृथक्त्ववितर्कमेकत्ववितकं च। तत्र तयोर्यत् प्रथमम्- आद्यं पृथक्त्ववितकं तत् सविचारम् / सह विचारेण सविचारं, सह सङक्रांत्येति यावत् / वक्ष्यति "विचरोऽर्थव्यञ्जनयोगसङ्क्रान्तिः" (IX.46) / कथं पुनरनुपात्तं सूत्रे सविचारमिति गम्यते / अविचारं द्वितीयमिति वचनादर्थलभ्यं प्रथमं सविचारमिति / अविचारं द्वितीयम् / अविद्यमानविचारमविचारम्, अर्थव्यञ्जनयोगसङ्क्रान्तिरहितमित्यर्थः / द्वितीयमिति सूत्रक्रमप्रामाण्यादेकत्ववितर्कमविचारं भवति ध्यानमिति / (44) BHASYA अत्राह-वितर्कविचारयोः कः प्रतिविशेष इति ? अत्रोच्यते TIKA अत्राहेत्यादि वितर्कविचारयोविशेषमजानानः स्वरूपमनवगच्छन् परः पृच्छति–कः प्रतिविशेष इति / प्रतिशब्दस्तत्त्वाख्यायां वर्तते / यथा शोभनश्चत्रः प्रति मातरमेवं प्रति

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170