Book Title: Jaina Meditation Citta Samadhi Jaina Yoga
Author(s): Nathmal Tatia
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 120
________________ तत्त्वार्थसूत्रस्य ध्यानप्रकरणम् आयुष्कस्यापि विरल्लितस्य न हास्यते स्थितिः कस्मात् / इति चाचोद्यं चरमशरीरोऽनुपक्रमायुर्यत् कटुकवत् // दण्डकपाटकरुचकक्रिया जगत्पूरणं चतुःसमयम् / क्रमशो निवृत्तिरपि च तथैव प्रोक्ता चतुःसमया // विकसनसङ्कोचनधर्मत्वाज्जीवस्य तत् तथा सिद्धम् / यच्चाप्यनन्तवीर्य तस्य ज्ञानं च गततिमिरम् // शेषायाः शेषायाः समये संहत्य सङ्ख्येयान् / भागान् स्थितेरनन्तान् भागान् शुभानुभावस्य / स ततो योगनिरोधं करोति लेश्यानिरोधमपि काङ्क्षन् / समसमयस्थिति बन्धं योगनिमित्तं स हि रुरुत्सन् // समये समये कर्मादाने सति सन्ततेनं मोक्षः स्यात् / यद्यपि हि न मुच्यन्ते स्थितिक्षयात् पूर्वकर्माणि // नोकर्माणि हि वीर्य योगद्रव्येण भवति जीवस्य / तस्यावस्थाने ननु सिद्धः समयस्थितिबन्धः॥ बादरत्वात् पूर्व वाङ्मनसे बादरे स निरुणद्धि क्रमेणव / आलम्बनाय करणं हि तदिष्टं तत्र वीर्यवतः // सत्यप्यनन्तवीर्यत्वे बादरतनुमपि निरुणद्धि ततः / सूक्ष्मेण काययोगेन न निरुध्यते हि सूक्ष्मो योगः // सति बादरे योगे न हि धावन् वेपथु वारयति / नाशयति काययोगं स्थूलं सोऽपूर्वफडुकीकृत्य / शेषस्य काययोगस्य तथा कृतीश्च स करोति // सूक्ष्मेण काययोगेन ततो निरुणद्धि सूक्ष्मवाङ्मनसे / भवति ततोऽसौ सूक्ष्मक्रियस्तदाकृतिगतयोगः // तमपि स योगं सूक्ष्म निररुत्सन् सर्वपर्यायानुगतम् / ध्यानं सूक्ष्मक्रियमप्रतिपात्युपयाति वितमस्कम् // ध्याने दृढापिते परमात्मनि ननु निष्क्रियो भवति कायः / प्रायणापातनिमेषोन्मेषवियुक्तो मृतस्येव // ध्यानापितोपयोगस्यापि न वाङ्मनसक्रिये यस्मात् / अन्तर्वतित्वादुपरमतस्तेन तयोर्ध्यानेन निरोधनं नेष्टम् // सततं तेन ध्यानेन निरुद्ध सूक्ष्मकाययोगेऽपि / निष्क्रियदेशो भवति स्थितोऽपि देहे विगतलेश्यः॥ तुर्यध्याने योगाभावात् समयस्थितिनोऽपि न कर्मणो भवति बन्धः / ध्यानार्पणसंहारात् किञ्चिच्च स संहतावयवः / /

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170