Book Title: Jaina Meditation Citta Samadhi Jaina Yoga
Author(s): Nathmal Tatia
Publisher: Jain Vishva Bharati
View full book text
________________ चित्त-समाधि : जैन योग बारसमणुपेक्खाओ उवसमसेडि-खवगसेडिचडण-बिहाणं तेवीसवग्गणाओ पंच- - परियट्टाणि ट्ठिदि-अणुभाग-पयडि-पदेसादि सव्वं पि ज्झेयं होदि त्ति दट्टव्वं / एवं ज्झेयपरूवणा गदा। झाणं दुविहं-धम्मज्झाणं सुक्कज्झाणमिदि। तत्थ धम्मज्झाणं ज्झेय भेदेण चउव्विहं होदि-आणाविचओ अपायविचओ विवागविचओ संठाणविचओ चेदि / तत्थ आणा णाम आगमो सितो जिणवयणमिदि एयट्ठो / एत्थ गाहाओ सुणिउणमणाइणिहणं भूदहिदं भूवभावणमणग्छ / अमिदमजिदं महत्थं महाणुभावं महाविसयं // ज्झाएज्जो जिरवज्जं जिणाणमाणं जगप्पईवाणं / अणिउणजणदुण्णेयं णयभंगपमाणगमगहणं // [ध्या० श० 45, 46]] एसा आणा। एदीए आणाए पच्चक्खाणुमाणादिपमाणाणमगोयरत्थाणं जं ज्झाणं सो आणाविचओ णाम ज्झाणं / एत्थ गाहाओ तत्थ मइदुब्बलेण य तन्विज्जाइरियविरहदो वा वि / यगहणत्तणेण य गाणावरणोदएणं च // हेदूदाहरणासंभवे य सइ सुट्ठ जं ण बुज्झज्जो। सव्वष्णुमयमवितथं तहावि तं चितए मदिमं // अणुवगयपराणुग्गहपरायणा जं जिणा जयप्पवरा / जियरायदोसमोहा ण अण्णहावाइणो तेग // [ध्या० श० 47-46] पंचत्यिकायछज्जीवकाइए कालवश्वमण्णे य। आणागेज्झे भावे आणाविचएण विचिणादि // मिच्छत्तासंजम-कसाय-जोगजणिदकम्मसमुप्पण्णजाइ-जरा-मरणवेयणाणुसरणं तेहितो अवायचिंतणं च अवायविचयं णाम धम्मज्झाणं / एत्थ गाहाओ रागद्दोसकसायासवादिकिरियासु वट्टमाणाणं / इहपरलोगावाए ज्झाएज्जो वज्जपरिवज्जी // [ध्या० श० 50] कल्लाणपावए जे उवाए विचिणादि जिणमयमुवेच्च / विचिणादि वा अवाए जीवाणं जे सुहा असुहा // कम्माणं सुहासुहाणं पयडि-ट्ठिदि-अणुभाग-पदेसभेएण चउब्विहाणं विवागाणुसरणं विवागविचयं णाम तदियधम्मज्झाणं / एत्थ गाहाओ पयडिटिदिप्पदेसाणुभागभिण्णं सुहासुहविहत्तं / जोगाणुभागजणियं कम्मविवागं विचितेज्जो // [ध्या० श० 51]

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170