Book Title: Jaina Meditation Citta Samadhi Jaina Yoga
Author(s): Nathmal Tatia
Publisher: Jain Vishva Bharati
View full book text
________________ 78 ध्यानतपोनिरूपणम् एगाणेगमवगयं जीवाणं पुण्णपावकम्मफलं / उदओदीरणसंकमबंधे मोक्खं च विचिणादी // तिण्णं लोगाणं संठाण-पमाणाउयादिचिंतणं संठाणविचयं णाम चउत्थं धम्मज्झाणं / एत्थ गाहाओ जिणदेसियाइ लक्खणसंठाणासणविहाणमाणाई / उप्पाद-ट्ठिविभंगाविपज्जया जे य दव्वाणं // पंचत्थिकायमइयं लोगमणाइणिहणं जिणक्खादं / णामादिभेयविहियं तिविहमहोलोगभागादि / खिदिवलयदीवसायरणयरविमाणभवणादिसंठाणं / वोमाविपडिट्ठाणं णिययं लोगद्विदिविहाणं // उवजोगलक्खणमणाइणिहणमत्थंतरं सरीरादो। जीवमरूवि कारि भोइं च सयस्स कम्मस्स // तस्स य सकम्मजणियं जम्माइजलं कसायपायालं / वसपसयसावमीणं मोहावत्तं महाभीमं // माणमयकण्णहारं वरचारित्तमयमहापोयं / संसारसागरमणोरपारमसुहं विचितेज्जो // कि बहुसो सव्वं चिय जीवादिपयत्थवित्थरोवेयं / सम्वणयसमूहमयं ज्झायज्जो समयसम्भावं // ज्झाणोवरमे वि मुणी णिच्चमणिच्चारिचितणापरमो। होइ सुभावियचित्तो धम्मज्झाणे जिह व पुव्वं // [ध्या० श० 52-56,58 उत्तरार्ध+५७ उत्तरार्ध, 62, 65] जपि सध्यो समयसब्भावो धम्मज्झाणस्सेव विसओ होदि तो सुक्कज्झाणेण णिन्विसएण होदव्वमिदि ? ण एस दोसो, दोणं पि ज्झाणाणं विसयं पडि भेदाभावादो। जदि एवं तो दोणं ज्झाणाणमेयत्तं पसज्जदे। कुदो? दंस-मसय-सीह-वय-वग्ध-तरच्छच्छहल्लेहि खज्जतो वि वासीए तच्छिज्जतो [वि] करवत्तेहि फाडिज्जतो वि दावाणलसिहामुहेण कवलिज्जतो वि सीदवादादवेहि बाहिज्जंतो अच्छरसयकोडीहि लालिज्जंतओ वि जिस्से अवत्थाए ज्झेयादो ण चलदि सा जीवावत्था ज्झाणं णाम / एसो वि त्थिरभावो उभयत्थ सरिसो, अण्णहा ज्झाणभावाणुववत्तीदो त्ति ? एत्थ परिहारो वुच्चदे-सच्चं, एदेहि दोहि वि सरूवेहि दोण्णं ज्झाणाणं भेदाभावादो। किंतु धम्मज्झाणमेयवत्थुम्हि थोवकालावठ्ठाइ / कुदो? सकसायपरिणामस्स गम्भहरंतछिदपईवस्सेव चिरकालमवट्ठाणाभावादो / धम्मज्झाणं सकसाएसु चेव होदि त्ति कधं णव्वदे ? असंजदसम्मादिठ्ठि-संजदासंजदपमत्तसंजद - अप्पमत्तसंजद - अपुव्वसंजद-अणियट्टिसंजद-सुहमसांपराइयखवगोवसामएस धम्मज्झाणस्स पवुत्ती होदि ति जिणोवएसादो / सुक्कज्माणस्स पुण एक्कम्हि वत्थुम्हि धम्मज्झाणावट्ठाणकालादो संखेज्जगुणकालमवट्ठाणं होदि, वीयरायपरिणामस्स मणिसिहाए

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170