Book Title: Jaina Meditation Citta Samadhi Jaina Yoga
Author(s): Nathmal Tatia
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 113
________________ चित्त-समाधि : जैन योग अनादिनिधनसनिवेशभाजो व्योमप्रतिष्ठाः क्षितिवलयद्वीपसागरनरकविमानभवनादिसंस्थानानि च। तथाऽऽत्मानमुपयोगलक्षणमनादिनिधनमर्थान्तरभूतं शरीराद्, अरूपं कर्तारमुपभोक्तारं च स्वकृतकर्मणः शरीराकारं, मुक्तौ त्रिभागहीनाकारम् / ऊर्ध्वलोको द्वादशकल्पा असकलसकलनिशाकरमण्डलाकृतयो नव ग्रेवेयकाणि पञ्च महाविमानानि मुक्ताधिवासश्च / अधोलोकोऽपि भवनवासिदेवनारकाधिवसतिः / धर्मा-ऽधर्मावपि लोकाकारी गतिस्थितिहेतू / आकाशमवगाहलक्षणम् / पुद्गलद्रव्यं शरीरादिकार्यम् / इत्थं संस्थानस्वाभाव्यान्वेषणार्थं स्मृतिसमन्वाहारो धर्मध्यानमुच्यते / पदार्थस्वरूपपरिज्ञानं तत्त्वावबोधः / तत्त्वावबोधाच्च क्रियानुष्ठानम् / तदनुष्ठानान्मोक्षावाप्तिरिति / तदेतवप्रमत्तसंयतस्य भवति धर्मध्यानम् / प्रमत्तसंयतस्थानाद् विशुद्धयमानाध्यवसायोप्रमत्तस्थानमाप्नोति / यथोक्तम् निर्माता एव तथा विशोधयोऽसङ्ख्या लोकमात्रास्ताः / तरतमयुक्ता या अधितिष्ठन् यतिरप्रमत्तः स्यात् // अतो विशुद्धाद्धायां वर्तमानोऽप्रमत्तसंयतः / तस्य च भगवतो धर्मध्यानादितपोयोगैः कर्माणि क्षपयतो विशोधिस्थानान्तराण्यारोहत ऋद्धिविशेषाः प्रादुर्भवन्त्यणिमादयः / उक्तं हि अवगाहते च स श्रुतजलधि प्राप्नोति चावधिज्ञानम् / मानसपर्यायं वा विज्ञानं वा कोष्ठादिबुद्धि वा // चारणवैक्रियसवौषध्याचा वापि लब्धयस्तस्य / प्रादुर्भवन्ति गुणतो बलानि वा मानसादीनि // अत्र च श्रेणिप्राप्त्यभिमुखः प्रथमकषायान् दृष्टिमोहत्रयं चाविरतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तसंयतानामन्यतम उपशमश्रेण्याभिमुख्यादुपशमयति, क्षपकश्रेण्याभिमुखः क्षपयति / यथोक्तम् क्षपयति तेन ध्यानेन ततोऽनन्तानुबन्धिनश्चतुरः / मिथ्यात्वं संमिश्र सम्यक्त्वं च क्रमेण ततः // भीयन्ते हि कषायाः प्रथमास्त्रिविधोऽपि दृष्टिमोहश्च / देशयतायतसम्यग्दृप्रमत्ताप्रमत्तेषु // पाणिग्राहारीस्तान् निहत्य विगतस्पृहो वितीर्णभयः / प्रीतिसुखमपक्षोभः प्राप्नोति समाधिमत्स्थानम् ॥इति॥ किञ्चान्यदित्यनेन स्वाम्यन्तरं सम्बध्नाति SUTRA उपशान्तक्षीणकषाययोश्च / (IX.38)

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170