Book Title: Jaina Meditation Citta Samadhi Jaina Yoga
Author(s): Nathmal Tatia
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 117
________________ चित्त-समाधि : जैन योग एवं पूर्वोक्तन क्रमेण क्षपयन् कर्मप्रकृतीरुपशान्तकषायस्थानप्राप्त उपशान्तकषायः क्षीणकषायश्च भवतीति / (38) उपशान्तक्षीणकषाययोश्चेत्युक्तमविशेषेण धर्मध्यानम् / तच्चैकादशाङ्गविदो द्रष्टव्यम् / एवमवस्थिते किं धर्ममेव ध्यानं तयोः ? नेत्युच्यते / किञ्चान्यदिति सम्बध्नाति / न केवलमेतयोर्धम्य, शुक्लं च ध्यानमुपशान्तक्षीणकषाययोर्भवति / किं चतुर्विधमपि पृथक्त्ववितकं सविचारमेकत्ववितर्कमविचारं सूक्ष्मक्रियमप्रतिपाति व्युपरतक्रियमनिवर्तीति ? / उच्यते, न खलु चतुष्प्रकारमपि तयोः शुक्लध्यानं भवति / किं तहिं ? SUTRA शुक्ले चाद्ये / (IX.39) BHASYA शुक्ले चाद्ये ध्याने पृथक्त्ववितककत्ववितर्के चोपशान्तक्षीणकषाययोर्भवतः / (39) TIKA आये च शुक्ले ध्याने उपशान्तक्षीणकषाययोर्भवतः / के पुनस्ते ? पृथक्त्वैकत्ववितर्के / स्वरूपतः कीद्दशे ? उच्यते पृथक् पुनः कश्चिद् भेदस्तद्भावः पृथक्त्वम्-अनेकत्वम्, तेन सहगतो वितर्कः / पृथक्त्वमेव वा वितर्कसहगतं वितर्कपुरोगं पृथक्त्ववितर्कम् / तच्च परमाणुजीवादावेकद्रव्य उत्पादव्ययध्रौव्यादिपर्यायानेकनयार्पितत्वम् / तत् पृथक्त्वेन पृथक्त्वेन तस्य चिन्तनं वितर्कसहचरितं सविचारं च यत् तत् पृथक्त्व-वितर्क सविचारम् / तच्च पृथक्त्वमर्थव्यञ्जनयोगानां वक्ष्यति - "येककाययोगायोगानां" "वितर्कः श्रुतं", "विचारोऽर्थव्यञ्जनयोगसङ्क्रान्तिः" (IX. 43,45,47) / पूर्वगतभङ्गिकश्रुतानुसारेणार्थव्यञ्जनयोगान्तरप्राप्तिः-गमनं विचारः / अर्थाद् व्यञ्जनसङ्क्रान्तिः, व्यञ्जनादर्थसङक्रान्तिः, मनोयोगात् काययोगसङक्रान्तिर्वाग्योगसङक्रान्तिर्वा / एवं काययोगान्मनोयोगं वाग्योगं वा सङक्रामति / तथा वाग्योगान्मनोयोगं काययोगं वेति / यत्र सङक्रामति तत्रैव निरोधो ध्यानमिति / एकस्य भाव एकत्वम् / एकत्वगतो वितर्क एकत्ववितर्कः / एक एव योगस्त्रयाणामन्यतमस्तथाऽर्थो व्यञ्जनं चैकमेव पर्यायान्तरानर्पितमेकपर्यायचिन्तनम् / उत्पादव्ययधौव्यादिपर्यायाणामेकस्मिन् पर्याये निवातशरणप्रतिष्ठितप्रदीपवनिष्प्रकम्पं, पूर्वगतश्रुतानुसारि चेतो निर्विचारमर्थव्यञ्जनयोगान्तरेषु / तदेकत्व वितर्कमविचारम् / आह च क्षीणकषायस्थानं तत् प्राप्य ततो विशुद्धलेश्यः सन् / एकत्ववितर्कावीचारं ध्यानं ततोऽभ्येति // एकाधियमिष्टं योगेन च केनचित् तदेकेन / ध्यानं समाप्यते यत् कालोऽल्पोऽन्तर्मुहूर्तः सः॥

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170