Book Title: Jaina Meditation Citta Samadhi Jaina Yoga
Author(s): Nathmal Tatia
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 111
________________ 54 चित्त-समाधि : जैन योग दित्वात् संस्कारः / अथवा 'षिञ् बन्धने' (पा० धा० 1477) / भोक्तारं विशेषेण विविधं वा सिन्वन्ति-बध्नन्तीति विषयाः-शब्दादयः / तत्साधनानि च चेतनाचेतनव्यामिश्रवस्तूनि विषयशब्दवाच्यानि / विषीदन्ति वा प्राणिनो येषु परिभुजानास्ते विषयाः / यथोक्तं (प्रशमरतौ श्लो० 107) यद्यपि निषेव्यमाणा मनसः परितुष्टिकारका विषयाः / किंपाकफलादनवद् भवन्ति पश्चादतिदुरन्ताः // विषयाणां च संरक्षणमुक्तं परिग्रहेष्वप्राप्तनष्टेषु काङ्क्षाशोको प्राप्तेषु रक्षणमुपभोगे चावितृप्तिः / इत्थं च विषयसंरक्षणाहितक्रौर्यस्य म्लेच्छमलिम्लुचाग्निक्षितिमृद्वाय्वादिभ्यः समुदितायुधस्यानायुधस्य वा रक्षत: तीवेण लोभकषायेणानुरक्तचेतसस्तद्गतप्रणिधानस्य तत्रैव स्मृतिसमन्वाहारमाचरतो विषयसंरक्षणानन्दं रौद्रं भवति ध्यानम् / ___ तच्चतदविरतदेशविरतस्वामिकम् / तौ च पूर्वोक्तलक्षणौ / तयोरेव च भवत्येतत्, न प्रमत्तसंयतादीनामिति / रौद्रध्यायिनस्तीव्रसंक्लिष्टा: कापोतनीलकृष्णलेश्यास्तिस्रः / तदनुगमाच्च नरकगतिमूलमेतत् / लिङ्गान्यस्योत्सन्नबह्वज्ञानामरणदोषाः / तत्र हिंसानन्दादीनां चतुर्णा प्रकाराणामन्यतमभेदेनानवरतमविश्रान्त्या प्रवर्तमानस्य बहुकृत्वः सञ्चितदोष उत्सन्नशब्दवाच्यः / यथोत्सन्नं कालान्तरमुपचितमिति / तथा हिंसानन्दादिषु चतुर्वपि प्रवर्तमानस्याभिनिविष्टान्तःकरणस्य बहुदोषता / अज्ञानदोषता तेष्वेव हिंसादिष्वधर्मकार्येष्वभ्युदयकार्यबुद्धिव्यपाश्रयस्य चैकतानविधानावलम्बितसंसारमोचकस्येव भवति / अथवा नानाप्रकारेषु हिंसानन्दाद्युपायेषु प्रवर्तमानस्य प्रचण्डक्रोधाविष्टस्य महामोहाभिभूतस्य तीव्रवधबन्धसंक्लिष्टाध्यवसायस्य नानाविधदोषता, पाठान्तरव्याख्यानं तृतीयविकल्पस्य / तुर्यदोषस्तु मरणावस्थायामपि हिंसानन्दादिकृतः स्वल्पोऽपि पश्चात्तापो यस्य नास्ति तस्यामरणान्तदोषतेति / (36) आर्तरौद्रे व्याख्याते / सम्प्रति धर्मध्यानव्याख्यावसरः। तच्च सभेदं सस्वामिकमाख्यायते SUTRA आज्ञा-ऽपाय-विपाक-संस्थानविचयाय धर्ममप्रमत्तसंयतस्य / (IX.37) BHASYA आज्ञाविचयायाऽपायविचयाय विपाकविचयाय संस्थानविचयाय च स्मृतिसमम्वाहारो धर्मध्यानम् / तदप्रमत्तसंयतस्य भवति / (37) किञ्चान्यत् TIKA आज्ञादीनां कृतद्वन्द्वानां विचयशब्देन सह षष्ठीसमासः / आज्ञादीनां विचयः

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170