Book Title: Jaina Meditation Citta Samadhi Jaina Yoga
Author(s): Nathmal Tatia
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 114
________________ 57 तत्त्वार्थसूत्रस्य ध्यानप्रकरणम् BHASYA उपशान्तकषायस्य क्षीणकषायस्य च धर्म ध्यानं भवति / (38) किञ्चान्यत् TIKA चशब्दः समुच्चये / कषायशब्द: प्रत्येकमभिसम्बध्यते / उपशान्ताः कषाया यस्यासावुपशान्तकषाय एकादशगुणस्थानवर्ती / क्षीणाः कषाया यस्य स क्षीणकषायः। भस्मच्छनाग्निवदुपशान्ता निरवशेषतः परिशटिताः, क्षीणा विध्मातहुताशनवत् / अनयोश्च उपशान्तक्षीणकषाययोरप्रमत्तसंयतस्य च ध्यानं धर्म भवति / तत्रोपशान्तक्षीणकषायस्वरूपनिर्ज्ञानायाधस्तनं गुणस्थानत्रयमवश्यंतया प्ररूपणीयम् / अन्यथा तदपरिज्ञानमेव स्यादिति / अप्रमत्तस्थानादसङ्ख्येयानि विशोधिस्थानान्यारुह्यापूर्वकरणं प्रविशति / समये समये स्थितिघात-रसघात-स्थितिबन्ध-गुणश्रेणि-गुणसङ्क्रमणकरणमपूर्व निर्गच्छतीत्यपूर्वकरणम् / अप्राप्तपूर्वकत्वाद् वा संसारे तदपूर्वकरणम् / न तत्र कस्याश्चिदपि कर्मप्रकृतेरुपशमः क्षयो वा / उपशमनाभिमुख्यात् तत्पुरस्कारादुपशमकः क्षपणाहत्वाच्च क्षपक इति / उक्त स ततः अपकणि प्रतिपद्य चरित्रघातिनीः शेषाः / क्षपयन् मोहप्रकृतीः प्रतिष्ठते शुद्धलेश्याकः // प्रविशत्यपूर्वकरणं प्रस्थित एवं ततोऽपरं स्थानम् / तवपूर्वकरणमिष्टं कदाचिवप्राप्तपूर्वत्वात् // ततोऽप्युत्तरोत्तरविशोधिस्थानप्राप्त्याऽनिवृत्तिस्थानं भवति / परस्परं नातिवर्तन्त इत्यनिवृत्तयः / परस्परतुल्यवृत्तय इत्यर्थः / सम्परायाः कषायास्तदुदयो बादरो येषां ते बादरसम्परायाः / अनिवृत्तयश्च ते बादरसम्परायाश्च त इत्यर्थः / ते उपशमकाः क्षपकाश्च / तत्र नपुंसकस्त्रीवेदषट्नोकषायादिक्रमान्मोहप्रकृतीरुपशमकः शमयति क्षण-दंस-नपुंसगइत्थिवेयछक्कं च पुरिसवेयं च / दो दो एगंतरिए सरिसे सरिसं उवसमेइ // -आवश्यकनिर्युक्तौ गा० 116 क्षपकोऽपि निद्रानिद्राद्युदयक्षयात् त्रयोदशनामकर्मक्षयाच्चाप्रत्याख्यानावरणादिकषायाष्टकनपुंसकस्त्रीवेदक्रमाच्च क्षपयति / उक्तं च अथ स क्षपयति निद्रानिद्रादित्रयमशेषतस्तत्र / नरकगमनानुपूर्वी नरकति चापि कात्न्येन // सूक्ष्मस्थावरसाधारणातपोद्योतनामकर्माणि / तिर्यग्गतिनाम तथा तिर्यग्गत्यानुपूर्वी च // चतुरेकवित्रीन्द्रियनामानि तथैव नाशमुपयान्ति / तिर्यग्गतियोग्यास्ताः प्रकृतय एकादश प्रोक्ताः //

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170