Book Title: Jaina Meditation Citta Samadhi Jaina Yoga
Author(s): Nathmal Tatia
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 108
________________ तत्त्वार्थसूत्रस्य ध्यानप्रकरणम् सम्बन्धो विपरीतशब्देन क्रियत इत्याह-विप्रयोगे तत्सम्प्रयोगायेत्यादि / तत्सम्प्रयोगार्थस्तत्सम्प्रयोगाय सम्प्रयोगप्रयोजनः स्मृतेः समन्वाहारः। कथं नु नाम भूयोऽपि तैः सह मनोज्ञविषयैः संप्रयोगः स्यान्ममेति / एवं प्रणिधत्ते दृढं मनः / तदप्यार्तमिति / (33) किञ्चान्यविति तुरीयमार्तप्रकारं दर्शयति ___SUTRA निदानं च / (IX.34) BHASYA कामोपहतचित्तानां पुनर्भवविषयसुखगृद्धानां निदानमार्तध्यानं भवति / (34) TIKA निपूर्वाद् दातेर्लवनार्थस्य ल्युटि रूपम् / निदायते-लूयते लुप्यते येनात्महितमैकान्तिकात्यन्तिकानाबाधसुखलक्षणं तनिदानमिति / चशब्द। समुच्चये / एष चार्तप्रकार इत्यर्थः। कामोपहतचित्तानामित्यादि / कामः- इच्छाविशेषः शब्दाशुपयोगविषयः / अथवा मदनः-कामः / चिरमुग्रं तपोऽनुष्ठाय कर्मक्षपणक्षममदीर्घदर्शितया स्वल्पस्य विनश्वरस्यावितृप्तिकारिणः सुरमनुजसुखैश्वर्यसौभाग्यादेः कृते, तत्रैव कृतदृढप्रणिधानाः, बह्वविनश्वरं सतततृप्तिकारणमुक्तिसुखमनुपममवमन्य प्रवर्तमानाः, कामोपहतचेतसः पुनर्भवविषयगृद्धा विदधति यन्निवानं तदार्तध्यानं निदानरूपम् / एष एवार्थो विभक्त्यन्तरेण प्रतिपादितः-कामोपहतचित्तानां पुनर्भवविषयसुखगृखानां निदानमार्तध्यानं भवतीति / तस्यतस्यार्तध्यानस्य चतुःप्रकारस्यापि शोकादीनि लक्षणानि भवन्ति, यैरार्तध्यायी लक्ष्यते करतलपर्यस्तप्रम्लानवदनः शोचति क्रन्दति विलपति हा हा अहो धिक् कष्टं हुं मृतोऽस्म्युरस्ताडं परिदेवते दीर्घ निश्वसिति कवोष्णं शून्यव्याक्षिप्तचित्त इवोपलक्ष्यते / तथा कलहमायामात्सर्यासूयास्तथा अरतिः स्त्रीभोजनकथा सुहृत्स्वजनानुरागाश्च तस्य लक्षणानि भवन्ति परिस्फुटानीति / (34) इत्थमार्तध्यानं सभेदकमभिधायाऽधुनास्यैव ध्यातारः स्वामिनो निरूप्यन्त इति तदर्थमाह SOTRA तदविरतदेशविरतप्रमत्तसंयतानाम् / (IX.35) BHASYA तदेतदातध्यानमविरतदेशविरतप्रमत्तसंयतानामेव भवतीति / (35) TIKA तदित्यार्तमभिसम्बध्यते / तदार्तध्यानमविरतसम्यग्दृष्टयादीनां त्रयाणां स्वामिनां

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170