Book Title: Jaina Meditation Citta Samadhi Jaina Yoga
Author(s): Nathmal Tatia
Publisher: Jain Vishva Bharati
View full book text
________________ 46 तस्वार्थसूत्रस्य ध्यानप्रकरणम् ग्लपयति निरस्यति शुक्लमिति / एतावदेव ध्यानं चतुर्विधमिति / (29) BHASYA तेषाम् TIKA तेषामित्यनेन सूत्रं सम्बध्नाति SOTRA परे मोक्षहेतू / (IX.30) BHASYA तेषां चतुर्णां ध्यानानां परे धर्म्य-शुक्ले मोक्षहेतू भवतः / पूर्वे त्वार्तरौद्र संसारहेतू इति / (30) TIKA तेषां चतुर्णामित्यादि। यानि प्रस्तुतानि ध्यानानि तेषामार्त-रोद्र-धर्म-शुक्लानां चतुर्णा ध्यानानां सूत्रसन्निवेशमाश्रित्य परे धर्म्य-शुक्ले मोक्षहेतू-मुक्तेः कारणतां प्रतिपद्यते / तत्रापि साक्षात् मुक्तेः कारणीभवतः पाश्चात्यो शुक्लध्यानभेदी सूक्ष्मक्रियमप्रतिपाति व्युपरतक्रियं चानिवति / धर्म्यध्यानं पुनराद्याभ्यां सह शुक्लभेदाभ्यां पारंपर्येण मोक्षस्य कारणं भवति, न साक्षादिति / ततश्चैतद्धर्म्यध्यानादि देवगतेर्मुक्तेश्च कारणं, न मुक्तेरेव / अर्थादिदमगम्यमानमाह-पूर्वे त्वार्तरौद्र संसारहेतू इति / बार्त-रौद्रयोः संसारहेतुतैव, न जातुचिन्मुक्तिहेतुता। संसारश्च नारकादिभेदश्चतुर्गतिक इति / परमार्थतस्तु रागद्वेषमोहाः संसारहेतवः / तदनुगतं चातरौद्ररूपमपि प्रकृष्टतमरागद्वेषमौहभाजः / अतः संसारपरिभ्रमणहेतुता तयोरिति / (30) BHASYA अत्राह-किमेषां लक्षणमिति / अत्रोच्यते TIKA सम्प्रति ध्येयप्रकारा विषयविषयिविकल्पनिमित्तभेदेनोच्यन्ते–अत्राहेत्यादि सम्बन्धः / लक्ष्यते येन तल्लक्षणं विलापशोकादि / अमनोज्ञविषयसम्बन्धे क्रन्दति शोचतीति लक्ष्यते आर्तध्यायी। SUTRA आर्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः। (IX.31) BHASYA अमनोज्ञानां विषयाणां सम्प्रयोगे तेषां विप्रयोगार्थ यः स्मृतिसमन्वाहारो भवति तदार्तध्यानमित्याचक्षते / (31) / किञ्चान्यत् TIKA आर्तममनोज्ञानामित्यादि / आर्तशब्द। पूर्ववद् व्याख्येयः / अयं चापरप्रकारः /

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170