Book Title: Jaina Meditation Citta Samadhi Jaina Yoga
Author(s): Nathmal Tatia
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 107
________________ चित्त-समाधि : जैन योग अतिर्धातुर्दुःखार्थः / तस्यातिरिति रूपम् / अतिश्च-दुःखं शारीरं मानसं चानेकप्रकारं; तस्यां भवमातं ध्यानम् / अमनोज्ञा-अनिष्टाः शब्दादयः, तेषां सम्प्रयोगे सम्बन्धे इन्द्रियेण सह सम्पर्के सति चतुर्णी शब्द-स्पर्श-रस-गन्धानामेकस्य च योग्यदेशावस्थितस्य द्रव्यादेः स्वेन विषयिणा ग्राह्यग्राहकलक्षणे सम्प्रयोगे सति तद्विप्रयोगायेति / तदित्यमनोज्ञविषयाभिसम्बन्धः। तेषाममनोज्ञानां शब्दादीनां विप्रयोगोऽपगमस्तदर्थं विप्रयोगायानिष्टशब्दादिविषयपरिहाराय यः स्मृतिसमन्वाहारस्तदार्तम् / स्मृतिसमन्वाहारो नाम तद्विप्रयोगादेवानुग्रहप्रतिपत्तीच्छया य आत्मनः प्रणिधानविशेषः / स समन्वाहारः स्मृतेः कथमहमस्मादमनोज्ञविषयसम्प्रयोगाद् विमुच्येयेति / स्मर्यतेऽनेनेति स्मृतिर्मनोऽभिधीयते / स्मृतिहेतुत्वाद् वा स्मृतिर्मनः / तस्याः स्मृतेः प्रणिधानरूपायाः समन्वाहरणं समन्वाहारः / अमनोज्ञविषयविप्रयोगोपाये व्यवस्थापनं मनसो निश्चलमार्तध्यानम् / केनोपायेन वियोगः स्यादित्येकतानमनोनिवेशनमार्तध्यानमित्यर्थः / (31) किञ्चान्यदिति सम्बध्नाति, प्रकारान्तरमन्यदस्यार्तस्यास्तीत्याह SUTRA वेदनायाश्च / (IX.32) TIKA वेदनं—वेदनाया अनुभवः / अनन्तरसूत्रमनुवर्तते तदभिसम्बध्नन् भाष्यकृदाह BHASYA वेदनायाश्चामनोज्ञायाः सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहार आर्तमिति / (32) / किञ्चान्यत् TIKA वेदनाया अमनोज्ञाया इत्यादि / सुखा दु:खा चोभयी वेदना। तत्रामनोज्ञायाः सम्प्रयोगे वेदनायाः प्रकुपितपवनपित्तश्लेष्मसन्निपातनिमित्तैरुपजाताया: शूलशिरःकम्पज्वराक्षिश्रवणदशनादिकायास्तद्विप्रयोगाय स्मृतिसमन्वाहारो ध्यानमार्तम् / एष द्वितीयो विकल्पः / किञ्चान्यदित्यार्तप्रकारान्तरं दर्शयति SUTRA विपरीतं मनोज्ञानाम् / (IX.33) BHASYA मनोज्ञानां विषयाणां मनोज्ञायाश्च वेदनाया विप्रयोगे तत्सम्प्रयोगाय स्मृतिसमन्वाहार आर्तम् / (33) / किञ्चान्यत् TIKA मनोज्ञा-अभिरुचिता इष्टाः प्रीतिहेतवः / तेषां विपरीतं संयोजनं कार्यम् / मनोज्ञानामित्यादि। मनोज्ञानां विषयाणां वेदनायाश्च मनोज्ञायाः विपरीतं प्रधानार्थाभि

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170