Book Title: Jaina Meditation Citta Samadhi Jaina Yoga
Author(s): Nathmal Tatia
Publisher: Jain Vishva Bharati
View full book text
________________ जैन योग : चित्त-समाधि इति / तस्वार्थश्रद्धानरूपं सम्यक्त्वं धर्मस्य लिङ्गमिति हृदयम् / धर्मस्यालम्बनान्युच्यन्ते--धर्मध्यानसौधारोहणार्थमालम्ब्यन्त इत्यालम्बनानि / वाचनं वाचना-विनेयाय निर्जरायै सूचदानादि, तथा शङ्किते सूत्रादौ शङ्कापनोदाय गुरोः प्रच्छनं प्रतिप्रच्छना, प्रतिशब्दस्य धात्वर्थमात्रार्थत्वादिति, तथा पूर्वाधीतस्यैव सूत्रादेरविस्मरणनिर्जरार्थमभ्यासः परिवर्सनेति, अनुप्रेक्षणमनुप्रेक्षा सूत्रार्थानुस्मरणमिति / अथानुप्रेक्षा उच्यन्ते–अन्विति ध्यानस्य पश्चात्प्रेक्षणानि-पर्यालोचनान्यनुप्रेक्षा / तत्र एकोऽहं न च मे कश्चिन्नाहमन्यस्य कस्यचित् / न तं पश्यामि यस्याहं नासौ भावोति यो मम // [ ] इत्येवमात्मन एकस्य-एकाकिनो असहायस्यानुप्रेक्षा-भावना एकानुप्रेक्षा / तथा कायः सन्निहितापायः सम्पदः पदमापदाम् / समागमाः सापगमाः सर्वमुत्पादि भङ्गुरम् // [ ] इत्येवं जीवितादेरनित्यस्यानुप्रेक्षा अनित्यानुप्रेक्षेति / तथा जन्मजरामरणमयरभिते व्याधिवेदनामस्ते / जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके // [प्रशम० 152] एवमशरणस्य-अत्राणस्यात्मनोनुप्रेक्षा अशरणाऽनुप्रेक्षेति / तथा माता भूत्वा दुहिता भगिनी भार्या च भवति संसारे / व्रजति सुतः पितृतां भ्रातृतां पुनः शत्रुताञ्चैव // [प्रशम० 156] इत्येवं संसारस्य-चतसृषु गतिषु सर्वावस्थासु संसरणलक्षणस्यानुप्रेक्षा संसारानुप्रेक्षेति / अथ शुक्लमाह-'पुहुत्तवितक्के' त्ति / पृथक्त्वेन–एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन पृथुत्वेन वा विस्तीर्णभावेनेत्यन्ये / वितर्को-विकल्प: पूर्वगतश्रुतालम्बनो नानानयानुसरणलक्षणो यस्मिंस्तत्तथा। पूज्यस्तु वितर्कः श्रुतालम्बनतया श्रुतमित्युपचारादधीत इति / तथा विचरणम्-अर्थाद् व्यञ्जने व्यञ्जनादर्थे तथा मनःप्रभृतीनां योगानामन्यतरस्मादन्यतरस्मिन्निति विचारः / 'विचारोऽर्थव्यञ्जनयोगसंक्रान्ति' रिति (तत्त्वा र्थ० अ०६ सू० 46) वचनात् / सह विचारेण सविचारि, सर्वधनादित्वादिन्समासान्तः / उक्तं च उप्पायठितिभंगाइपञ्जयाणं जमेगदव्वंमि / नाणानयाणुसरणं पुव्वगयसुयाणुसारेणं // 1 उत्पादस्थितिभंगाविपर्यायाणां यदेकस्मिन् द्रव्ये / नानानयरनुसरणं पूर्वगतच तानुसारेण //

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170