________________
हरीतक्यादिनिघण्टुः भा. टी.। (१८१)
मखाणम् । मखाणं पद्मबीजाभं पानीयफलमित्यपि । मखाणं पद्मबीजस्य गुणस्तुल्यं विनिर्दिशेत् ॥९॥ कमलगट्टे भून ले नेपर मखाणे हो जाते हैं । मखाण, पद्मवीमाभ पौर पानीयफल यह मखाणे के नाम हैं । मखाणेके कमगढेके समान
शृंगाटकम् ।
शृंगाटकं जलफलं त्रिकोणफलमित्यपि। शृंगाटकं हिमं स्वादु गुरु वृष्यं कषायकम् ॥९॥ ग्राही शुक्रानिलश्लेष्मप्रदं दाहालपित्तनुत्।
उक्त कुमुदबीजं तु बुधैः कैरविणीफलम् ॥ ९२ ॥ . भंगाटक, जलफल और त्रिकोणफल यह सिंघाडेके नाम हैं इसको हिन्दीमें सिंघाडा, फारसीमें सुरक्षान् और अंग्रेजीमें Water Caltrap कहते हैं। सिंघाड़ा-शीतल, सादु, भारी, वीर्यवर्धक, कलैला, ग्राही तथा शुक्र, वायु, और कफको बढ़ाता है । तथा दाह और रक्तपित्त को नष्ट करता है॥ ९१ ॥ ९२ ॥
कुमुदवीजम् । भवेत्कुमुद्रतीबीजं स्वादु रूक्ष हिमं गुरु । कुमुद्रती के बीज-स्वादिष्ट, रूक्ष, शीतल और भारी होते हैं ।
मधूक, जलमधूकम् । मधूको गुडपुष्पः स्थान्मधुपुष्पो मधुस्रवः ॥१३॥ वानप्रस्थो मधुष्ठीलो जलजोऽत्र मधूलकः। मधूकपुष्पं मधुरं शीतलं गुरु बृहणम् ॥ ९४ ॥ बलशुक्रकरं प्रोक्तं वातपित्तविनाशनम् ।