Book Title: Harit Kavyadi Nighantu
Author(s): Bhav Mishra, Shiv Sharma
Publisher: Khemraj Shrikrishnadas

View full book text
Previous | Next

Page 482
________________ संस्कृत पलूकम् । अष्फलम् । अबरोहकः । अंगभेदनम् । अर्द्धचन्द्रिका | अग्निः । दिपुष्पम् । अमृतफलम् । भवानी | अश्वकर्णः । अजगंधा । श्राजम् । प्रारकम् । परिशिष्टनामानि । -x*x ईश्वरम् । ईषद्रोलम् । उपोदिका । उरगः । उत्कटः । संस्कृत उष्णपत्रिका | ऋषिका । असगंध ऐशमूलम् । कुलस्थी भाषा भालू बुखारा बीइफल काळी निसोथ कलहारी अजमोद नागकेसर नासपाती मीठी सौंफ ! ईसबगोल छोटीजवैन थूहरदूध अंडू धनिया कर्णपूर : नीलोत्पलम् । कपोतवका । कंदपालिका | कभरा । कंचुकी । ककुंदर मेचकम् । कतिपाषाणः । काछी । चुंबक सौराष्ट्रका काली निसोत कालपर्णी । संखियाकाण्डीला । (सेम) कोल शिबि कालीसील श्राहा । भाखुपाषाणम् इत्कटा । सूक्ष्म पत्रिका दीर्घ लोहित कालमारिषः । यष्टिका धान्यविशेष वा कालावकरकः । ः । ओकण्ड | कीलालः । पिल कुलिजरम् । ईसबगोल कुधी । पुदीना कुलिशम् । सीमा | कुरंगनी | कठकटारा कुंभी । भाषा Aho ! Shrutgyanam चाह कसई ईस मूळ सिरशोक नीलकमल हुलहुल प्राकंद सूरण भद्राणिका क्षीरवृक्ष गोरक्षचाकुल्या कालावाडा सल्लकी र चिरपोटी कुचाई बीज काउज बं० मुद्रपर्णी यवासवाका फळ

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490