Book Title: Harit Kavyadi Nighantu
Author(s): Bhav Mishra, Shiv Sharma
Publisher: Khemraj Shrikrishnadas
View full book text
________________
( ४४६ )
भाषा
कुन्दरु ।
कूठ ।
कूट ।
कुचकी फली ।
वेली माहिली ।
केसुलका चुन ।
कोमल ।
कण्डीर ।
ख़त ।
खपरिया ।
खाप ।
गवार ।
गजपिप्पला !
गडूंबा |
गिळवे । गुडहुल (गुलतुरी)
गोल काकडी ।
गंगेरणा ।
गुलशकरी ।
वव ।
भावप्रकाश ( हरीतक्यादि ) निघण्टु:
संस्कृत
चकवड ।
चन्दलेई ।
चारोली ।
चिंचरीविना ।
चिरपोटन ।
चिरभेटी ।
व लिवो ।
मुकुन्दः चूक |
कुष्ठम् छड ।
शाल्मली छोला ।
कपिः जलकुम्भी ।
बदलीसार जीयोपोता ।
पलाशपुष्पम्
विष्णुकांता
करवीरम्
उशीरम
खर्परम् प्रसारिणी
भाषा
कुमारी
बृहत्पप्पली
इन्द्रवारुणी नियोमृता च
जपाकुसुमम्
कुन कम्
नागवला
जाल ।
जीयो पोता ।
झाऊ ।
ठेश ।
डाभ ।
डोडां ।
तस्तुम्बा 1
ताल ।
तिलकंठी ।
तिळवाणी ।
तिंदुकी ।
झावुकः
अकोलम्
डासरया (डांसरा) । तितिडीकम्
दर्भम
सफलम्
इन्द्रवारुणी
तूण ।
तेवरसी ।
तोरुं ।
चव्यम् त्रायमाणा चक्रमर्दः सोमळता तंडुलीय: बहुला
उपकुची | दडगला ।
अपामार्गः | दात्यूणी ।
काकमाची धमाला ।
गुंजा धव ।
संस्कृत
वास्तुकलघनवहेरे ।
Shrutgrandm
चांगेरी
शिला पुष्पम्
चित्रकं, पलाशम्
वारिणः
पुत्रजीवः
पीलु
पुत्रजीव:
हरताळम्
विष्णुकांता
सूर्यभक्ता
सिंदुवृक्ष
तुणि
त्रिवृत
कोशातकी
देववला
द्रोणपुष्पी
लघुदन्ती
धन्ययासकः
धवः
-राजवृक्ष:

Page Navigation
1 ... 486 487 488 489 490