Book Title: Harit Kavyadi Nighantu
Author(s): Bhav Mishra, Shiv Sharma
Publisher: Khemraj Shrikrishnadas

View full book text
Previous | Next

Page 488
________________ ( ४४६ ) भाषा कुन्दरु । कूठ । कूट । कुचकी फली । वेली माहिली । केसुलका चुन । कोमल । कण्डीर । ख़त । खपरिया । खाप । गवार । गजपिप्पला ! गडूंबा | गिळवे । गुडहुल (गुलतुरी) गोल काकडी । गंगेरणा । गुलशकरी । वव । भावप्रकाश ( हरीतक्यादि ) निघण्टु: संस्कृत चकवड । चन्दलेई । चारोली । चिंचरीविना । चिरपोटन । चिरभेटी । व लिवो । मुकुन्दः चूक | कुष्ठम् छड । शाल्मली छोला । कपिः जलकुम्भी । बदलीसार जीयोपोता । पलाशपुष्पम् विष्णुकांता करवीरम् उशीरम खर्परम् प्रसारिणी भाषा कुमारी बृहत्पप्पली इन्द्रवारुणी नियोमृता च जपाकुसुमम् कुन कम् नागवला जाल । जीयो पोता । झाऊ । ठेश । डाभ । डोडां । तस्तुम्बा 1 ताल । तिलकंठी । तिळवाणी । तिंदुकी । झावुकः अकोलम् डासरया (डांसरा) । तितिडीकम् दर्भम सफलम् इन्द्रवारुणी तूण । तेवरसी । तोरुं । चव्यम् त्रायमाणा चक्रमर्दः सोमळता तंडुलीय: बहुला उपकुची | दडगला । अपामार्गः | दात्यूणी । काकमाची धमाला । गुंजा धव । संस्कृत वास्तुकलघनवहेरे । Shrutgrandm चांगेरी शिला पुष्पम् चित्रकं, पलाशम् वारिणः पुत्रजीवः पीलु पुत्रजीव: हरताळम् विष्णुकांता सूर्यभक्ता सिंदुवृक्ष तुणि त्रिवृत कोशातकी देववला द्रोणपुष्पी लघुदन्ती धन्ययासकः धवः -राजवृक्ष:

Loading...

Page Navigation
1 ... 486 487 488 489 490