Book Title: Harit Kavyadi Nighantu
Author(s): Bhav Mishra, Shiv Sharma
Publisher: Khemraj Shrikrishnadas

View full book text
Previous | Next

Page 483
________________ संस्कृत कुंदरुः । कुंदरुः । कूटर वाहिनी । कृष्णबीजम् । कमिष्नी । कोटिवल्कलम् । खगः । सोनामावखी खंडिसकर्णम् । खारकोल कनफोडा सोनामखी कचरी चिभड भहंगी गंगाराईल बं० *गमान् । गजचिर्भरम् ।' गंधपर्णी । गंगापुत्रः । गंडीरः । गंगावती । गावडी । गांगेयी । गिलोडथम् । ग्रीष्मसुंदरम् । गुण्ठः । गुप्तस्नेहः । गोधावती । शौणाकम् परिशिष्टनामान | भाषा | संस्कृत खोटी मस्तकी | चक्राकः । तीक्ष्णगंध वाहिनी । सफेद त्रिवी चंडी । कालादाना / चतुरंगुलम् । चर्मचटा । डाली। तमाकू चन्द्रलेखा । गुड़श्वकू यावटी । चांवषा । गीमाशाक इंततृण अकोल नोहा लिया शौणाल अमलतासकी जड अजिनपत्रा * गरुडो माक्षिकापक्षी बृहद्धर्ण स्मृता इति नाम मंजरीकारः । बेलकम । जतुका । जलजा । शमटशाक वटगंबारी जुंगा । गरुडचूडामणि | जूनः । मुस्ता, मथुरा | ज्वालामरीचम् । गण्होट जोंगकम् । टंगा: दिडिणिका तरुणम् । तरङ्गः ताम्रवल्ली । ताम्रकूटं । तिकं । तिक्ता । जामातृ । जीवंती । | तिक्तका । austa त्वम् । Aho Shrutgyanam ( ४४१ ) भाषा शलगम लघुन, उल महिषी, भैंस उमा औषधिभेद वाकुची कुंभाडु वा ब्रह्मी चौंकनामुन गुवा कल्वकू चामचिरैया मधुयष्टी सूरवर्त दौंडी व गुर्जर देशे बृद्ध दाहक ज्वार धान्य लाल मिर्च अगुर राजग्राम्र डिदैन एरंड मैनफ चित्रकूट तमाकू चिरायता कौर हिंगोट श्वेतबला

Loading...

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490