Book Title: Harit Kavyadi Nighantu
Author(s): Bhav Mishra, Shiv Sharma
Publisher: Khemraj Shrikrishnadas
View full book text
________________
संस्कृत
कुंदरुः ।
कुंदरुः । कूटर वाहिनी ।
कृष्णबीजम् ।
कमिष्नी ।
कोटिवल्कलम् ।
खगः ।
सोनामावखी
खंडिसकर्णम् । खारकोल कनफोडा
सोनामखी
कचरी चिभड
भहंगी
गंगाराईल बं०
*गमान् ।
गजचिर्भरम् ।'
गंधपर्णी ।
गंगापुत्रः ।
गंडीरः ।
गंगावती ।
गावडी ।
गांगेयी ।
गिलोडथम् ।
ग्रीष्मसुंदरम् ।
गुण्ठः ।
गुप्तस्नेहः ।
गोधावती । शौणाकम्
परिशिष्टनामान |
भाषा | संस्कृत
खोटी मस्तकी | चक्राकः । तीक्ष्णगंध वाहिनी ।
सफेद त्रिवी
चंडी ।
कालादाना
/
चतुरंगुलम् ।
चर्मचटा ।
डाली।
तमाकू चन्द्रलेखा ।
गुड़श्वकू यावटी ।
चांवषा ।
गीमाशाक
इंततृण
अकोल
नोहा लिया
शौणाल
अमलतासकी जड
अजिनपत्रा
* गरुडो माक्षिकापक्षी बृहद्धर्ण
स्मृता इति नाम मंजरीकारः ।
बेलकम ।
जतुका ।
जलजा ।
शमटशाक
वटगंबारी जुंगा ।
गरुडचूडामणि | जूनः ।
मुस्ता, मथुरा | ज्वालामरीचम् ।
गण्होट जोंगकम् ।
टंगा:
दिडिणिका
तरुणम् ।
तरङ्गः
ताम्रवल्ली ।
ताम्रकूटं ।
तिकं ।
तिक्ता ।
जामातृ ।
जीवंती ।
|
तिक्तका ।
austa त्वम् । Aho Shrutgyanam
( ४४१ )
भाषा
शलगम
लघुन, उल महिषी, भैंस
उमा औषधिभेद
वाकुची
कुंभाडु वा ब्रह्मी चौंकनामुन
गुवा कल्वकू
चामचिरैया
मधुयष्टी सूरवर्त
दौंडी व गुर्जर देशे
बृद्ध दाहक
ज्वार धान्य
लाल मिर्च
अगुर
राजग्राम्र
डिदैन
एरंड
मैनफ
चित्रकूट
तमाकू
चिरायता
कौर
हिंगोट
श्वेतबला

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490