________________
(२१८) भावप्रकाशनिघण्टुः भा. टी. ।
लोहम् । पुरा लोमिनदैत्यानां निहतानां सुरैयुधि । उत्पन्नानि शरीरेभ्यो लोहानि विविधानि च ॥४१॥ लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिंडं कालायसायसी। गुरु दृढतोत्क्लेदकश्मलं दाहकारिता ॥ ४२ ॥ अश्मदोषः सुदुर्गधो दोषाः सप्तायसस्य तु । लोहं तिक्तं सरं शीतं मधुरं तुवरं गुरु ॥ ४३॥ सूक्षं वयस्यं चक्षुष्यं लेखनं वातलं जयेत् । कफपित्तं गरं शुलं शोथार्शः प्लीहपांडुताः।
मेदोमेहकृमीन्कुष्ठं तकिट्टं तद्वदेव हि ॥ ४४ ॥ खंडत्वकुष्ठामयमृत्युदं भवेदूहृद्रोगशूलौ कुरुतेऽश्मरींच। नानारुजानांच तथाप्रकोपंकरोतिहल्लासमशुद्धलोहम् ४५ जीवहारि मदकारि चायसं चेदशुद्धिमदसंस्कृतंध्रुवम् । पाटवं न तनुते शरीरके दारुणं हृदि रुजां च यच्छति४६
कूष्मांड तिलतैलं च माषानं राजिकां तथा । मद्यमम्लरसं चापि त्यजेल्लोहस्य सेवकः ॥ १७॥ पहिले युदमें देवताओंसे निहत हुए, लोमिन दैस्योंके शरीरमेंसे जो पृथ्वीपर रक्त गिरा, उससे अनेक जातिके लोह उत्पन्न हुए । लोह स्त्रीलिंग वाचक नहीं। इसके शखक तीक्ष्ण, पिण्ड, कलायस, पायम यह संस्कृत नाम हैं। इसे हिंदीमें लोहा, फारसीमें आहन व फौलाद, अंग्रेजीमें Iron करते हैं। लोहेमें भारीपन, दृढता, उत्क्लेद, करमळ, दाहकारिता, अश्मदोष और दुर्गन्ध यह सात दोष रहते हैं । इस लिये भस्म करनेसे पहले शोधन करते समय यह सब दोष निकाल देने चाहिये। लोह