Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

Previous | Next

Page 465
________________ ५ १० ८३८ महामहोपाध्याय श्रीविनयविजयगणिविरचिते खोपज्ञ हैमलघुकर्त्तरि ॥ ३ ॥ [ सि० ५।११३ ] कृदर्थविशेषोक्तिं विना कर्त्तरि स्यात् ॥ ३ ॥ 'कर्त्त०' स्पष्टम् । तथैव दर्शयति ॥ ३ ॥ कतृचौ ॥ ४ ॥ [ सि० ५ १२४८ ] धातोरेतौ स्याताम् । करोतीति कारकः कर्त्ता । सेटां- स्ताद्यशित इतीडागमे एधिता । धूगौदित इति वेटि गोप्ता गोपिता । सहिवहेरिति सोढा वोढा । णितीत्युपान्त्यवृद्धौ पाचकः ॥ ४ ॥ 'णक०' णकारो वृद्ध्यर्थः । चकारः त्र्यन्त्यस्वरादेरित्यत्र सामान्यग्रहणाविघातार्थः । अन्यथा निरनुबन्धेति न्यायात्तच एव ग्रहः स्यान्न तु तृनः । शेषं सर्वं स्पष्टम् ॥ ४ ॥ सूत्रम् अच् ॥ ५ ॥ [ सि० ५ १२४९ ] धातोरच् स्यात् । करः हरः ॥ ५ ॥ 'अच्०' करः हरः इति । एवं पचः पठः उद्वहः । चकारोऽचीत्यत्र विशेषणार्थः । अत्रायं विशेषः 'सयसितस्य' ( २।३।४७ ) परिनिविभ्यः परस्य सयसितयोः सस्य षः स्यात् । परिषयः निषयः विषयः । परिषितः निषितः विषितः । सय इति सिनोतेरलंतस्याजन्तस्य घान्तस्य वा १५ परिसयनं अल् परिसिनोति अच् परिसिनोत्यस्मिन् ' पुन्नानि घः' ( ५।३।१३० ) । सित इति क्तान्तस्य रूपम् । स्यतेर्वा नियमार्थं परिनिविपरस्यैव क्तान्तस्य स्यतेर्यथा स्यात् । तेनोपसर्गान्तरपूर्वस्य 'उपसर्गात्सुग्०' (२।३।३९ ) इत्यादिनापि न भवति । तेन प्रतिसितः । निसित इत्यादि सिद्धम् । योगविभागात् द्वित्वेऽप्यव्यपीति निवृत्तम् । तेन विषयमाख्यत् मा विषसयदित्यत्र द्वित्वे सति पूर्वेण व्यवधानादुत्तरस्य न भवति, पूर्वस्य त्वव्यवहितत्वाद्भवत्येव । विषय मैच्छत् क्यन् । क्यनि ई: । २० व्यसयीयत् । परिषित इवाचरत् क्यङ् दीर्घश्रवीति दीर्घे पर्यसितायत । अत्र षत्वं कृतमपि परेऽडागमे सिद्धम् । कथं परिषितमाख्यत् । मापरिविषर्यत् । द्वित्वे सत्युपसर्गात् परस्य पूर्वस्यानेन षत्वमुत्तरस्य तु 'नाम्यन्तस्था ० ' ( २।३।१५ ) इत्यादिनेति न दोषः ॥ ५ ॥ सूत्रम् 1 Jain Education International लिहादिभ्यः ॥ ६ ॥ [ सि० ५|१|५० ] एभ्योऽच् स्यात् । लेहः शेषः ॥ ६ ॥ २५ 'लिहा०' पृथक् योगो बाधकबाधनार्थः । लेहः शेष इति । एवं सेवः देवः मेघ: ५ मेषः मेघः देहः प्ररोहः न्यग्रोधः १० कोपः गोपः सर्पः नर्त्तः दर्श: १५ । एषु नाम्युपान्त्यलक्षणं कं दृशेस्तु वा शं बाधते । यदि हि नित्यं लिहाद्यच् स्यात्तदा दृश: शविधानमनर्थकं स्यात् । अनिमिष इति बहुलाधिकारात्कोऽपि स्यात् । श्वपचः पारापतः कद्वदः कुत्सितं वदति 'रथवदे' ( ३।२।१३१ ) इति कोः कदादेशः । यद्वदः २० अरीन् व्रणयतीत्यरित्रणा शक्ति: । जारभवा कन्या वरः सारवहः रघूद्वहः । ३० एष्वणं बाधते २५ इति पञ्चविंशतिको लिहादिगणः । बहुवचनमाकृतिगणार्थं नदी भषी लवी गरी चरी तरी दरी सूदी देवी सेवी चोरी गाही एते द्वादश अजन्ता गौरादिषु द्रष्टव्याः । विशिष्टविषयार्थ३२श्चैषां सप्रत्ययानां पाठस्तेन ये निरुपसर्गौपपदा वा पठितास्ते तथा गृह्यन्ते इति ज्ञेयम् ॥ ६ ॥ सूत्रम् १ तेन वशा अमर क्षम रण श्लेष अजगरेत्यदयोऽदर्शिता अपि ज्ञेयाः । For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636