Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai
View full book text
________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे कृदन्तप्रक्रियायां प्रसङ्गाहिर्वचनप्रकरणम् ९७५ नयोर्लक्ष्मीः । लक्ष्यतेऽनया पुण्यकर्मेति लक्ष्मीः । इयं स्त्री भवति न भाव इति । प्रश्न इति किम् ? उभाविमावाल्यौ यतरानयोराढ्यता ततरा श्रूयताम् । केचित्तु डतरडतमाभ्यां स्त्रीलिङ्गाच्चान्यत्रापीच्छन्ति । उमाविमावाढ्यौ कीदृशी २ अनयोराढ्यता । कतरत् कतरदनयोराढ्यत्वम् । कतमः कतमोऽनयोर्विभवः । कतराऽनयोराढ्यतेत्यादौ प्राप्ते स्वार्थिकं द्विवचनम् । 'पूर्वप्रथमावन्यतोऽतिशये (७४।७७) अन्यतोऽतिशये तदर्थस्य प्रकर्षे द्योये एतौ द्विरुच्येते । आतिशायिकापवादः ।५ पूर्व २ पुष्पन्ति प्रथमं २ पच्यन्ते । अन्येभ्यः पूर्वतरं पुष्पन्ति प्रथमतरं पच्यन्त इत्यर्थः । अन्यत इति किम् ? पूर्वतरं पुष्पन्ति प्रथमतरं पच्यन्ते । अत्र स्वव्यापारापेक्षोऽतिशयो गम्यते । न तावदिमे किशलयिता यावत्पुष्पिताः । न तावदिमें पुष्पिता यावत्पक्का इति । अतिशय इति किम् ? पूर्व प्रथम पुष्पन्ति । अन्येऽतिशयमात्रेपि द्विर्वचनमिति । तमप्तरबर्थ विकल्पं च । 'प्रोपोत्सं पादपूरणे' (७४७८) एते चत्वार उपसर्गा द्विरुच्यन्ते तेन चेत् पादः पूर्यते । प्रप्रशान्तकषायाग्नेरुपोपप्ल-१० वर्जितम् । उदुज्वलं तपो यस्य संसंश्रयत तं जिनम् ॥ १॥ पादपूरणे इति किम् ? प्रणम्य सच्छासनवर्द्धमानम् । इदं छन्दसीति कश्चित् ['सामीप्येऽधोऽध्युपरि' (७४७९) अधस् अधि उपरि इत्येतानि शब्दरूपाणि द्विरुच्यन्ते सामीप्ये विवक्षिते । सामीप्यं देशकृता कालकृता वा प्रत्यासत्तिः । अधोऽधो ग्रामम् । अध्यधिग्रामं । उपर्युपरि ग्रामम् । उपर्युपरि दुःखानि । सामीप्य इति किम् ? अधः पन्नगाः । अधि ब्रह्मदत्ते पाञ्चालाः । उपरि चन्द्रमाः । कथमुपरि शिरसो घट इति ? १५ अत्रौत्तराधर्यमानं विवक्षितम् , न सदपि सामीप्यमिति न भवति । यथायथामिति मकारान्तमव्ययं यथास्वमित्यर्थे आश्रीयते इति यथावे यथायथमिति नारभ्यते ] 'वीप्सायाम्' (७।४।८०) पृथक संज्ञा युक्तानां बहूनां सजातीयानामर्थानां साकल्येन प्रत्येक क्रियया गुणेन द्रव्येण जात्या वा युगपत् प्रयोक्तुर्व्याप्तुमिच्छा वीप्सा । तस्यां वर्तमानं शब्दरूपं द्विरुच्यते । वीप्सा च स्याद्यन्तेष्वेव भवतीति तेषामेव द्विवचनम् । वृक्षं वृक्षं सिञ्चति । ग्रामो २ रमणीयः । गृहे २ ऽश्वाः । योद्धाः २ क्षत्रियः । २० तथा रूपं २ पश्यति । शुक्लं शुक्लमानय क्रियां क्रियामारभते । उपचरितभेदस्यापि भवति । खिन्नः खिन्नो विश्राम्यति । क्षीणः क्षीणः पयः पिबति । व्यापकधर्मस्यापि व्याप्येनाभेदोपचारात् भेदे सति व्यापकान्तरापेक्षायां वीप्सा भवति । स एवान्योन्यः सम्पद्यते नवो नवो भवति जायमान इति । आढ्यतरं आढ्यतरमानय । अत्र द्विवचनात् प्रागातिशयिकः । वीप्सायामिति किम् ? वृक्षं सिञ्चति । जात्येकशेषतरेतरयोगक्रमाभिधानेषु सत्यामपि व्याप्ती यथोक्तलक्षणवीप्साया अभावात् न २५ भवति द्विवचनम् । तथाहि सम्पन्नो यवः सम्पन्ना यवा इति । जातेरेकत्वाद्बह्वाभिधानं नास्ति । अस्मिन् वने वृक्षाः शोभना इत्येकशेषेसाकल्येन व्याप्तिर्नास्ति । तथाहि कतिपयेष्वपि वृक्षेषु शोभनेष्वयं प्रयोगो भवति । एवमितरेतरयोगेऽपि । अस्मिन् वने धवखदिरपलाशाः शोभना इति न वीप्सा । तथा अस्मिन् वनेऽयं वृक्षः शोभनोऽयं वृक्षः शोभन इति क्रमाभिधाने साकल्येनापि व्याप्तौ यौगपद्याभावान भवति । अस्मिन् वने सर्वे वृक्षाः शोभना इत्यत्र तु सर्वशब्देन वीप्सार्थाभिधानान्न भवति । ३० तथा तद्धितसमासाभ्याम्-तद्धितेन तावत्, द्वौ द्वौ पादौ भुङ्क्ते द्विपदिकां भुङ्क्ते । अत्र वीप्साया अकल्प्रत्ययेनोक्तत्वाहिर्वचनं न भवति । तथाहि 'सङ्खथादेः पादादिभ्यो दानदण्डे चाकलू लुक च' (७।२।१५२) सङ्ख्यायाः प्रकृत्याद्यवयवात्परे ये पदादयस्तदन्तान्नाम्रो दाने दण्डे चकाराद्वीप्सायां विषयेऽकल्प्रत्ययः स्यात् । तत्सन्नियोगे च प्रकृतेरन्तस्य लुक् स्यात् । द्वौ द्वौ पादौ ददाति द्विपदिकां ददाति त्रिपदिकां ददाति । द्वे शते व्यवसृजति द्विशतिका व्यवसृजति ।३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636