Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai
View full book text
________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायां क्त्वाप्रत्ययाधिकारः रुणमश्च ९७३ वा स्यात् । अक्षिणी निमील्य हसति । मुखं व्यादाय स्वपिति । अपमित्य याचते । अपमातुं प्रतिदातुं याचते इत्यर्थः ॥ १९९ ॥
'निमी.' निमील्यादिभ्य इत्यादि निमील्यादीनां समानकालार्थों मेङस्तु परकालार्थ आरम्भः । स्वभावान्मे व्यतिहारे वर्तते । अन्ये धातवो व्यतिहारविवक्षायां व्यतिप्रयोगेऽव्यतिप्रयोगे भवन्ति । अयं केवलोऽपीति नान्यस्य व्यतिहारग्रहणं विशेषकं कर्तव्यमित्यर्थः । अक्षिणी निमील्येति ।५ निमीलयन्नित्यर्थः । अन्तर्भूतण्यर्थः । साक्षाण्णिगन्तो वा । अन्यथा तुल्यकर्तृकत्वं न सङ्गच्छते । एवमुत्तरत्रापि । मुखं व्यादायेति । एवं प्रादौ प्रसार्य पतति । दन्तान् प्रकाश्य जल्पति । शिशुरयं मातरं भक्षयित्वोपजातः । मे अपमाय अपमित्य याचते । अपमातुं प्रतिदातुं याचते इत्यर्थः । पूर्व ह्यसौ याचते पश्चादपमयते इति । याचेस्तु पूर्वकालेऽपि त्वा न भवति । मेङः परभाविन्या क्त्वया याचिप्राकालस्योक्तत्वात् पक्षे याचित्वा । अपमयते अपमातुं याचते । तुल्यकर्तृक इति चैत्रस्याक्षि-१० निमीलने मैत्रो हसति । चैत्रस्यापमाने मैत्रो याचते ॥ १९९ ॥ सूत्रम्
निषेधेऽलंखल्वोः क्त्वा ॥ २००॥ [सि० ५।४।४४] निषेधार्थयोरलंखल्वोरुपपदयोर्धातोः क्त्वा वा स्यात् । अलंकृत्वा खलुकृत्वा ॥ २०० ॥
'निषे०' खलु कृत्वेति । अलंकृत्वा खलुकृत्वा, न कर्त्तव्यमित्यर्थः । पक्षे यथाप्राप्तं अलं रोदनेन अलं रुदितेन अलं रुदितम् । क्तवान्तयोग एव खलुशब्दो निषेधवाचीति पक्षे खलुशब्दो नोदा-१५ हियते । अन्ये तु खलु कृतेन खलु भोजनेन । खलु भोजनमित्यप्युदाहरन्ति । निषेध इति किम् ? अलंकारः स्त्रियाः। सिद्धं खलु । अलंखल्वोरिति किम् ? माकारि भवता ॥ २००॥
परावरे ॥ २०१॥ [सि० ५।४।४५] अस्मिन् गम्ये क्त्वा वा स्यात् । अतीत्य अप्राप्य नदी गिरिः ॥२०१॥ 'परा०' अस्मिन् इति परे अवरे च गम्यमाने धातोः क्त्वा वा स्यात् । अतीत्य नदी गिरिरिति २० नद्याः परो गिरिरित्यर्थः । बाल्यमतिक्रम्य यौवनम् । अवरे, अप्राप्य नदी गिरिः । नद्या अर्वाग् गिरिरित्यर्थः । अप्राप्य यौवनं बाल्यम् । नदीपर्वतयोर्खाल्ययौवनयोर्वा परावरत्वमानं प्रतीयते । अस्तिप्राप्यते इति वा न द्वितीया क्रियेति । तुल्यकर्तृकक्रियान्तराभावात् । 'प्राक्काले' (५।४।४७) इति न सिद्ध्यतीति वचनम् । वाधिकाराद्यथाप्राप्तम् , नद्यतिक्रमेण नद्यप्राप्त्या वा गिरिः ॥ २०१॥ अथ स्वातुमम् भावे इत्यत्र प्रक्रान्तं रुणम् प्रत्ययं दर्शयति । सूत्रम्
ख्णम् चाभीक्ष्ण्ये ॥ २०२ ॥ [सि० ५।४।४८] आभीक्ष्ण्ये परकालेन तुल्यकर्तृके प्राकालेऽर्थे धातोः रुणम् क्त्वा च स्यात् । भोजं भोज याति । भुक्त्वा भुक्त्वा ब्रजति । 'घटादे०' (४।२।२२४) इति दीघे, घाटं २ घटं २ । आभीक्ष्ण्यव्यक्तये द्विवचनम् ॥ २०२॥
'रुणम्' आमीक्ष्ण्ये इति । आमीक्ष्ण्यविशिष्टे प्राकालेऽर्थे वर्तमानाद्धातोः रुणम् स्यादित्यर्थः ।३० भोज २ यातीति । एवं पायं २ पीत्वा २ गच्छति । अग्रे भोज २ व्रजति । अग्रे भुक्त्वा २ ब्रजति । अत्र क्त्वाख्णमोहि स्वादिवत्प्रकृत्यर्थोपाधिद्योतने सामर्थ्य नास्तीत्याभीक्ष्ण्याभिव्यक्तये द्विर्वचनं स्यात् । ननु भृशाभीक्ष्ण्ययोर्यङपि विधीयते । न तु तत्र द्विर्वचनमिह तु द्विर्वचनमित्यत्र को हेतुः १३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/58c009b78efd2565c7ab80fd5d7390a9241671179064e6945582f268e6776deb.jpg)
Page Navigation
1 ... 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636