Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

Previous | Next

Page 634
________________ हेमहंसगणिसंगृहीतसकलसौत्रादिधातूनां संग्रहश्लोकाः १००७ रिफितृपितृम्पिः स्तुपिना स्तूपिस्तुपिश्च घर्बिकम्बी च । खम्बिंगम्बिश्चम्बिस्तम्बिर्नम्बिश्व पम्बिश्च ॥ १६ ॥ बम्बिः शम्बिः पम्बिः पाम्बिकुटुम्बी च सुम्भिनभिषुम्भिः । ष्टभुड डिभुदभुदिम्भिश्छनिः सामिस्तुरिषुरी च ॥ १७॥ गुन्द्रिस्खलिदलतिस्थलिबलिपिलिपुलिबलिवलिश्च मोलिश्च । पालिगली क्षीविश्वीविषान्त्विरशिवाशिलशिलषयः ॥ १८ ।। दाशिखषिसूषिशूषिर्घपुधिषिमुषिधूपिधृसिधृषिजत्तिः।। ष्णुसिना प्णसिदासी द्विरुध्रसिगृहिलंही हिष्ट्रही ॥ १९ ॥ दंहिः ष्ट्रक्षिजंक्षि-भक्षी ऋक्ष्याद्याश्च अन्यैरुक्ता एते सैद्धान्ताश्चाथामी ॥२॥ ॥मौ सावित्री छन्दः॥ दटिस्थ विकुर्विकुर्वी उपियुहिरित्यादि सैष धातुगणः । लौकिकप्रभृतिर्लक्ष्या-नुरोधतः सिद्धिमध्यास्त ॥ २१ ॥ ->ok 0. अनुबन्धफलम् । उच्चारणेऽस्त्यवर्णाद्य आस्क्तयोरिनिषेधने । इकारादात्मनेपदमीकाराच्चोभयं भवेत् ॥१॥ उदितः स्वरान्नोऽन्तश्चोः क्त्वादाविटो विकल्पनम् । रुपान्त्ये डे परेऽहख ऋकारादङ् विकल्पका ॥२॥ लकारादङ समायात्येः सिचि वृद्धिनिषेधकः । ऐस्तयोरिनिषेधः स्यादोस्क्तयोस्तस्य नो भवेत् ॥ ३॥ औकार इविकल्पार्थेऽनुवारोऽनिविशेषणे । लकारश्व विसर्गश्चानुवन्धौ भवतो नहि ॥४॥ कोऽदादिर्न गुणी प्रोक्तः खे पूर्वस्य मुमागमः । गेनोभयपदी प्रोक्तो घश्च चजोः कगौ कृतौ ॥ ५॥ आत्मने गुणरोधे ङ वो दिवादिगणो भवेत् । जो वृद्धौ वर्तमाने क्तः टः स्वादि(रथुकारका )ष्ठद्युकारकः ॥६॥ त्रिमगर्थो डकारः स्याण णचुरादिश्च वृद्धिकृत् । तस्तुदादौ नकारश्चेचापुंसीति विशेषणे ॥७॥ रुधादौ नागमे पो हि मो दामः संप्रदानके । यस्तनादे रकार: स्यात् पुंवद्भावार्थसूचकः ॥८॥ स्त्रीलिङ्गार्थे लकारो हि उत और्विति वो भवेत् । श: ज्यादिः क्यः शिति प्रोक्तः षः पितोऽविशेषणे ॥९॥ पदत्वार्थे सकारो हि नोक्ता अत्र न सन्ति च । धातूनां प्रत्ययानां चानुबन्धः कथितो मया ॥ १० ॥ इत्यनुबन्धफलम् Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 632 633 634 635 636