Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

Previous | Next

Page 633
________________ श्रीमहंसगणिना संगृहीतसकलसौत्रादिधातूनां संग्रहश्लोकाः कण्वादिरथ स्तम्भूस्तन्द्राः किपतिगृहिचिरिजुक्कुर्भूस्तकिंः । कक्किः कर्किः सिकिमर्किचङ्किमकि रिखिक गार्धिमर्चाश्च ॥ १ ॥ आर्यागीतिः । मञ्जः पञ्जः कञ्जीरष्टिर्घदुमटिकुठकुडो डिवडिः । घिणिकिणिकुतिपुतिल तिस तिकथोदिक्षादिः सुन्दिः ॥ २ ॥ कदिमिधिधनिरिपिकपतिः क्षुपिपिविम्बिस्तथारिभिः स्तुम्भुः । स्कम्भुष्कुम्भूदभिडिमिधमिपीयिरुरिस्तुरिस्तन्द्रिः ॥ ३ ॥ चुलिरुलिलुली च सल्लिर्हल्लिभि लिधन्वितविप शिस्पशयः । ऋशिभिषियुषिधिषिलुसिपसिभसिल हिरिहिचुक्षिचिक्षिश्च ॥ ४ ॥ इति सौत्रा स्युः कुविवीजिहीलिरन्दोलिरपिच हिन्दोलिः । प्रेङ्खोलिरूपिरित्यादिलौकिकाः स्युश्रुलुम्पिकूचिधटिः ॥ ५ ॥ उल्लुडिरवधीर्युदुष्युलक साद्याश्च वाक्यकरणीयाः । खच्योजस्फुटतुच्छ स्कन्धोषवसाच तद्भिन्नाः ॥ ६॥ क्रुयुपिशुकुसुदसुसुत्रसुरित्यदर्शितार्थाश्व खेडपणवित्ताः । कर्त्तः कः कत्थः लत्थः शरच्छदलभाः श्रपः खोदः ॥ ७ ॥ नवौ स्वनयमौ । षमष्टमौ ललिर्मलिः ॥ ८ ॥ 1 ॥ जगौ विलासिनी छन्दः । आद्येऽर्द्धेभमौविक्रान्ता; तृतीयेंऽहौ तयौ तनुमध्या; तुर्येस भौगो वितानम् । छन्दस्त्रयमीलने चात्र वृत्ते उपजातिच्छन्दः, सर्वासा - मुक्तादिजातीनां सङ्कर उपजातिरितिवृद्धा इति छन्दोऽनुशासनोक्तेः ॥ ९ ॥ गा माः किः क्षिजिरिचिईर्वे वीदीधीरुदाहृताः क्षीत्रीः । श्रील्पील्वीजीखुर्धगूगूर्जूष्टसहस्त्रः ॥ १० ॥ ज्योदकुति किटिकयः पेकिचिक्कवखुखक्खिः । लिखिघग्घिदघिसघिस्तिघिचषधिमुचिद्विरचियाचिविचिः ॥ ११ ॥ चर्चिखचिगुर्चिपिच्छिलुजुधिजिरिजिर्नजिमृजी वृजिर्मर्जिः । शौस्तथा लौट्टः ॥ १२ ॥ स्फुटुमुटुनटिणटिरत्य्यतिमिण्टिसुटिशटिश लिरुठुर्बुव्युक् । चुडपिडिकड्डाड्डाड्डितुडती क्ष्वेडती अडिण्डिः ॥ १३ ॥ लन्दिस्तु डिफण्यणिघृणिघणिरिन्तिज्युतिकितिः पतिर्वावृत् । ष्वर्त्तिः पर्थिः पार्थिः पदिः कदिः क्रदिक्लदी मन्दि: खुर्दिगुधिवेदिबुन्धुर्ण दिवधतीणाधृसाधिपाधिगृधिः । मनति-जनिक्षपित्र पिस पिहेपिस्तु पितुम्पि— तुफितुम्फिः ॥ १५ ॥ १४ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 631 632 633 634 635 636