Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

Previous | Next

Page 630
________________ ८१ मुस्तण-संघावे ८२ कृतण-संशब्दने ८३.८४ खत पथुण-गतौ ८५ श्रथण-प्रतिहर्षे ८६ पृथण-प्रक्षेपणे ८७ प्रथण-प्रख्याने ८८ छदण-संवरणे ८९ चुदण्-संचोदने ९. मिदुण मेहने ९१ गुर्दण्-निकेतने ९२ छर्दण-वमने ९३ बुधुण-हिंसायाम् ९४ वर्धण्-छेदनपूरणयोः ९५ गर्घण्-अभिकाज्ञायाम् ९६-९७ बन्ध बघण्-संयमने ९८ छपुण्-गतौ ९९ क्षण-क्षान्ती १००पण-समुच्छाये १.१ डिपण-क्षेपे १०२ हपण-व्यकायां वाचि १०३.१०४ डपु डिपुण-संघाते १०५ शूर्पण-माने १०६ शुल्षण-सर्जने च १०७.१०८ डबु डिबुण-क्षेपे १०९ सम्बण-संवन्धे ११. कुबुण-आच्छादने १११-११२ लुबु तुबुण-अर्दने ११३ पुषण-निकेतने ११४ यमण-परिवेषणे ११५ व्ययण-क्षये ११६ यत्रुण-संकोचने ११७ कुटुण्-अनृतभाषणे ११८ श्वभ्रण-गतो ११९ तिलण-स्नेहने १२. जलण-अपवारणे १२१क्षलण-शौचे १२२ पुलण्-समुछाये १२३ बिलण्-भेदे १२४ तलण-प्रतिष्ठायाम् १२५ तुलण-उन्माने १२६ दुलण-उत्क्षेपे १२७ बुलण-निमज्जने १२८ मूलण्-रोहणे प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे हैमधातुपाठः १००३ १२९-१३१ कल किल पिलण-क्षेपे । १७३ षूदण-आश्रवणे १३२ पलण्-रक्षणे १७४ आङः कन्द-सातत्ये १३३ इलण्-प्रेरणे १७५ ष्वदण्-आखादने १३४ चलण्-भृतौ १७६ आखदः-सकर्मकात् १३५ सान्वण-सामप्रयोगे आपत्स्विदतेः सकर्मका१३६ धूशण-कान्तीकरणे णिज् भवति १३७ श्लिषण-श्लेषणे १७७ मुदण्-संसर्गे १३८ लूषण-हिंसायाम् १७८ शुधण-प्रसहने १३९ रुषण-रोषे १७९ कृपण-अवकल्कने १४० प्युषण-उत्सर्गे १८० जभुण्-नाशने १४१ पसुण-नाशने १८१ अमण-रोगे १४२ जसुण-रक्षणे १८२ चरण-असंशये १४३ पुंसण-अभिमर्दने १८३ पूरण-आप्यायने १४४-१४७ ब्रुस पिस जस बर्हण १८४ दलण-विदारणे हिंसायाम् १८५ दिवण्-अर्दने १४८ ठिणहण्-स्नेहने १८६-१८७ पश पषण-बन्धने १४९ नक्षण-म्लेच्छने १८८ पुषण-धारणे १५० भक्षण-अदने १८९ घुषण-विशब्दने १५१ पक्षण-परिप्रहे अथोभयपदीक्षान्तः आङः कन्दे १५२ लक्षीण-दर्शनानयोः १९०-१९१ भूष तसुण-अलंकारे इतोऽर्थविशेषे आलक्षिणः १९२ जसण-ताडने - १५३ ज्ञाण-मारणादिनियोजनेषु १९३ असण-वारणे १५४ च्युण-सहने १९४ वसण-स्नेहच्छेदावहरणेषु १५५ भूण-अवकल्कने १९५ध्रसण-उत्क्षेपे १५६ बुक्कण्-भषणे १९६ असण-ग्रहणे १५७-१६० रक लक रगलगण्-आखा १९७ लसण-शिल्पयोगे दने १९८ अर्हण्-पूजायाम् १६१ लिगुण-चित्रीकरणे १९९ मोक्षण-असने १६२ चर्चण्-अध्ययने २००.२३६ लोक तर्क रघु लघु लोच १६३ अञ्चण्-विशेषणे विछ अजु तुजु पिजु लजु लुजु भजु १६४ मुचण्-प्रमोचने पट पुट लुट घट घटु वृत पुथ नद वृध १६५ अर्जण्-प्रतियत्ने गुप धूप कुप चीव दशु कुशुत्रसु पिसु १६६ भजण्-विश्राणने कुसु दसु वहे वृहु वल्ह अहु बहु १६७-१६८ चट स्फुटण्-भेदे महुण्-भासार्थाः १६९ घटण्-संघाते इति परस्मैऽभाषाः हन्त्यर्थाश्च । येऽन्यत्र हिंसाः २३७ युणि-जुगुप्सायाम् पठ्यन्ते तेऽप्यत्र चुरादौ २३८ गणि-विज्ञाने वेदितव्याः । २३९ वश्चिण्-प्रलम्भने १७० कणण-निमीलने २४० कुटिण्-प्रतापने १७१ यतण्-निकारोपस्कारयोः २४१ मदिण्-तृप्तियोगे निरश्च० प्रतिदाने २४२ विदिण-चेतनाख्यान निवासेषु १७२ शब्दण्-उपसर्गाद्भाषावि- २४३ मनिण-स्तम्भे कारयोः २४४-२४५ बलि भलिण-आभण्डने Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 628 629 630 631 632 633 634 635 636