Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

Previous | Next

Page 620
________________ श्री हेमचन्द्राचार्यविरचित-हैमधातुपाठः । अथ भ्वादयः परसैपदिनः १ भू-सत्तायाम् २पां-पाने ३ घ्रो-गन्धोपादाने ४ मां-शब्दाग्निसंयोगयोः ५ष्टां-गति निवृत्ती ६ नां-अभ्यासे ७ दाम्-दाने ८-९ जि-जिं-अभिभवे १० क्षि-क्षये ११-१५ इंदुं दुं शुं सुं-गतो १६ ध्रु-स्थर्य च १७ सुं-प्रसवैश्वर्ययोः १८ स्मृ-चिन्तायाम् १९-२० गूं -सेचने २१ औस्व-शब्दोपतापयोः २२ दं-वरणे २३-२४ वृहुं-कौटिल्ये २५ सुं-गतो २६ ऋ-प्रापणे च २७ तृ-प्लवनतरणयोः २८ टधे-पाने २९ दैव-शोधने ३० ध्य-चिन्तायाम् ३१ ग्लैं-हर्षक्षये ३२ म्लैं-गात्रविनामे ३३ चै-न्यङ्गकरणे ३४ दें-खाने ३५|-तृप्तौ ३६-३८ के ग रें-शब्दे ३९-४० व्यं स्यै सङ्काते च ४१ ई-खदने ४२-४४ सैं मैं सैं-क्षये ४५-४६ ई-पाके ४७-४८ पैं ओ-शोषणे ४९ ठणे-वेष्टने ५० फक-नीचैर्गतौ ५१ तक-हसने ५२ तकु-कृच्छ्रजीवने है. प्रका० उत्त. १२५ ५३ शुक-गती १२९ युछ-प्रमादे ५४ बुक्क-भाषणे १३०-१३८ धृज धृजु ध्वज ध्वजु ५५-५९ उखु राख लाख द्राखु ध्रज ध्रजु वज ब्रज : ध्राखु-शोषणालमर्थयोः षस्ज-गतो ६०-६१शाख श्लाखु-व्याप्ती १३९ अज-क्षेपणे च ६२ कक्ख-हसने १४०-१४१ कुजू खुजू-स्तेये ६३-९० उख नख णख वख मख १४२-१४३ अर्ज सर्ज-अर्जने रख लख मखु रख लखु १४४ कर्ज-व्यथने रिखु इख इखु ईखु वलग १४५ खर्ज-मार्जने च रगुलगु तगु गु श्लगु १४६ खज-मन्थे अगु वगु मगु खगु इगु १४७ खजु-गतिवैकल्ये उगु रिगु लिगु-गती १४८ एज-कम्पने ९१ बगु-कम्पने च १४९ शेस्फूर्जा-वज्रनि!षे ९२-९४ युगु जुगु वुगु-वर्जने १५०-१५३ क्षीज-कूज गुजु-अव्यक्ते ९५ गग्घ-हसने शब्दे ९६ दघु-पालने १५४-१५६ लज लजु तर्ज-भर्सने ९७ शिघु-आघ्राणे १५७-१५८ लाज लाजु-भर्जने च ९८ लघु-शोषणे १५९-१६० जज जजु-युद्धे ९९ शुच-शोके १६१ तुज-हिंसायाम् १०० कुच-शब्दे तारे १६२ तुजु-बलने च १०१ कुच्च-गतो १६३-१७० गर्ज गजु गृज गृजु मुज१०२ कुञ्च च-कौटिल्याल्पीभावयोः मुजु मृज मृजु मज-शब्दे १७१ गज-मर्दने च १०३ लुश्च-अपनयने १०४ अर्च-पूजायाम् १७२ त्य-हानौ १७३ षजं-स) १०५ अधू-गतौ च १७४ कटे-वर्षावरणयोः १०६-११६ वञ्चू चञ्चू तञ्चू लबू मञ्चू १७५ शट-रुजाविशरणगत्यवशातनेषु मुञ्चू म्रन चूचू म्लुचू १७६ वट-वेष्टने ग्लुञ्चू षस्च-गतो १७७-१७८ किट खिट-उत्रासे ११७-११८ ग्रुचू ग्लुचू-स्तेये १७९-१८० शिट पिट-अनादरे ११९ म्लेच्छ-अव्यक्तायां वाचि १८१-१८२ जट झट-साते १२०-१२१ लछ लाच्छु-लक्षणे १८३ पिट-शब्दे च १२२ वाछु-इच्छायाम् १८४ भट-भृतौ १२३ आछु-आयामे १८५ तट-उच्छाये १२४ ह्रीछ-लज्जायाम् १८६ खट-काझे १२५ हु -कौटिल्ये १८७ णट-नृतौ १२६ मुर्छा-मोहसमुच्छ्राययोः १८८ हट-दीप्तौ १२७-१२८ स्फुर्छा स्मुर्छा-विस्मृतौ १८९ षट-अवयवे Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636