Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

Previous | Next

Page 550
________________ प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायामुणादयः ९२३ ङ्गयुत्कण्ठिभ्य उलः (४८५) 'हृषच् हृष्टौ', 'हृषू अलीके', हर्षुलः हर्षवान् कामी मृगश्च । धृतूङ , वर्तुलः । चटण, चटुल: चञ्चलः । पट पटुलः वाग्मी । शक्लंट , शकुलः मत्स्यः । शकुङ्, शङ्खला क्रीडनशङ्कः बन्धनभाण्डमायुधं च । तडुङ्, तण्डुलः निस्तुषो व्रीह्यादिः । मगु, मङ्गुलं न्यायापेतम् । कठुङ् उत्पूर्वः उत्कण्ठुलः उत्कण्ठावान् ॥ ४८५ ॥ स्थावङ्किबंहिविन्दिभ्यः किन्नलुक् च (४८६) एभ्यः किदुलः नलुक् च स्यात् । ष्टां, स्थुलं पटकुटीविशेषः । वकुङ् ५ वकुलः केसरः ऋषिश्च । बहुङ् बहुलं बहु । बहुलः प्रासकः कृष्णपक्षश्च । बहुलाः कृत्तिकाः । बहुला गौः । विदु विदुलः वेतसः॥ ४८६॥ कुमुलतुमुलनिचुलवञ्चलमचुलपृथुलविशंस्थुलाङ्गुलमुकुलशष्कुलादयः (४८७) उलान्ता निपात्यन्ते । कमितम्योरत उच्च । कुमुलं कुसुमं हिरण्यम् । कुमुलः शिशुः कान्तश्च । तुमुलं व्यामिश्रयुद्धम् संकुलं च । निजेः किञ्चश्च । निचुलः वजुलः । वजेः स्वरान्नोऽन्तश्च वञ्जुलः निचुलः । मञ्जिः सौत्रः मञ्जुलः मनोज्ञः । प्रथेः पृथ् च १० पृथुलः विस्तीर्णः । विपूर्वात् शंसेः स्थोऽन्तश्च विशंस्थुलः व्यग्रः । अञ्जेर्गश्च । अङ्गुलमष्टयवप्रमाणम् । मुचेः किल्कश्च । मुकुलं अविकसितपुष्पम् । शके: स्वरात् षोन्तश्च । शष्कुली भक्ष्यविशेषः कर्णावयवश्च । आदिग्रहणाल्लकुलवल्गुलादयः॥४८७॥ पिजिमञ्जिकण्डिगण्डिबलिवधिवश्चिभ्यः ऊल: (४८८) पिजण, पिलः हस्तिबन्धनपाशः राशिः कुलपतिश्च । मलिः सौत्रः । मञ्जला मित(मृदु ?) भाषिणी । कडुङ् कण्डूलः अशिष्टो जनः । गड, गण्डूलः कृमिजातिः । बल, बलूलः १५ ऋषिः मेघः मासश्च । वधि वधूलः हस्तिघातकः रसायनं तत्रकारश्च । वञ्चिण वञ्चूलः हस्ती मत्स्यमारपक्षी च ॥ ४८८ ॥ तमेोन्तो दीर्घस्तु वा (४८९) ताम्बूलं तम्बूलं उभयं पूगपत्रचूर्णयोगः ॥४८९ ॥ कुलपुलकुसिभ्यः कित् (४९०) कुल कुलूलः कृमिजातिः । पुल, पुलूलः वृक्षः । कुसच , कुसूलः कोष्ठः ॥ ४९०॥ दुकूलकुकूलबब्बूललाङ्गलशार्दूलादयः (४९१) ऊलान्ता निपात्यन्ते । दुक्कोः कोन्तश्च दुकूलं क्षौमं वासः । कुकूलं कारीषोऽग्निः । वधेर्बोन्तो बश्च । बब्बूलः २० वृक्षः । लंगेर्दीर्घश्च लाशूलं वालधिः । शृणातेयॊन्तो वृद्धिश्च शार्दूलः व्याघ्रः । आदिग्रहणात् मालकञ्चूलादयः ॥ ४९१ ॥ महेरेलः (४९२) महेला स्त्री ॥ ४९२ ॥ कटिपटिकण्डिगण्डिशकिकपिचहिभ्य ओलः (४९३) कटे, कटोलः कटविशेषः वादिनविशेषश्च । कटोला ओषधिः । पट पटोला वल्लिविशेषः । कडु कण्डोलः विदलभाजनविशेषः । गडु गण्डोलः कृमिविशेषः । शक्लंट, शकोलः शक्तः । कपिः सौत्रः, कपोलः २५ गण्डः । 'चह कल्कने' । चहोलः उपद्रवः ॥ ४९३ ॥ ग्रह्याद्भयः कित् (४९४) ग्रहेरादन्तेभ्यश्च कित् ओलः स्यात् । गृहोलः बालिशः । कायतेः कोलः बदरी वराहश्च । गायतेः गोलः वृत्ताकृतिः । गोला गोदावरी बालरमणकाष्ठं च । पातेः पोला तालाख्यं कपाटबन्धनं परिखा च । लातेः लोल: चपलः । ददातेर्दयतेद्यतेर्वा दोला प्रेङ्क्षणम् ॥ ४९४॥ पिञ्छोलकल्लोलककोलमकोलादयः (४९५) ओलान्ता निपात्यन्ते । पीडेः पिछ च पिञ्छोलः वादित्रवंशः। कलेर्लोन्तश्च कल्लोलः ।३० कचिमच्योर्कादिः ककोली लताविशेषः । मक्कोलः सुधाविशेषः । आदिग्रहणादन्येऽपि ॥ ४९५ ॥ वलिपुषेः कलक् (४९६) कित् कलः । वल्कलं तरुत्वक् । पुष्कलं समग्रं युद्धं शोभनं हिरण्यं च ॥ ४९६ ॥ मिगः खलश्च (४९७) डुमिंग्ट् अस्मात् खलकलौ प्रत्ययौ एकारश्वान्तादेशः स्यात् । मेखला गिरिनितम्बः रशना च । मेकलः नर्मदाप्रभवोऽद्रिः। मिग एत्ववचनमात्वबाधनार्थम् ॥ ४९७॥श्रो नोन्तो हखश्च (४९८) शुश अस्मात खलो नोन्तो हस्खश्चास्य ३५ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636