Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 573
________________ ९४६ महामहोपाध्याय श्रीविनयविजयगणिविरचिते खोपज्ञ है मलघु बर्त्म पन्थाः । चर, चर्म अजिनम् । 'भस भर्त्सनदीत्यो:' सौत्रः । भसितं तदिति भस्म भूतिः । जनैचि, जन्म उत्पत्तिः । शुश्, शर्म सुखम् । वसवोऽस्य दुरितं शीर्यासुरिति वसुशर्मा । मृत्, मर्म जीव प्रदेश प्रचयस्थानं यत्र जायमाना वेदना महती भवति । नृश्, नर्म परिहासः । षिंच् लेष्मा कफः । ‘ऊष रुजायाम्' ऊष्मा तापः । टुडुभृंग्क्, भर्म सुवर्णम् । यांक्, यामा रथः । वांक्, वामा ५करचरणह्रस्वः । पांकू, पामा कच्छूः । वृषू, वर्ष्म शरीरम् । षट्टे, सद्म गृहम् । विशंत्, वेश्म गृहम् | हिंदू, हेम सुवर्णम् । छदण्, छद्म माया । दीच्, दाम रज्जुः माता च । डुधांग्कू, धाम स्थानं तेजश्च । ष्ठां, स्थाम बलम् । बुंगूट्, सोम यज्ञः पेयो रसः चन्द्रमाश्च । अशौटि, अश्मा पाषाणः । लक्षीण, लक्ष्म चिह्नम् । अयि, अथम संग्रामः । तक, तक्मा रतिः आतपः दीपश्च । हुंकू, होम हव्यं अग्निहोत्रशाला च । 'धृग् धारणे' धर्म पुण्यम् । विपूर्वात् विधर्मा अहितः वायुः व्यभिचारश्च । १०ध्यै, ध्याम ध्यानम् ॥ ९११ ॥ कुष्युषितृपिभ्यः कित् (९१२) कुष्म शल्यम् । उषू, उष्मा दाहः । सृप्लं, सृष्मा सर्पः शिशुः यतिश्च ।। ९१२ ॥ वृंहेर्नोऽच (९१३) वृहु शब्दे चेत्यस्मान्मन् नकारस्य च अकारः स्यात् । ब्रह्म परं तेजः अध्ययनं मोक्षः । बृहत्त्वादात्मा । ब्रह्मा भगवान् ॥ ९९३ ॥ व्येग एदोतौ च वा (९१४) व्ये॑ग् अस्मान्मन् एदोतौ चान्तादेशो वा स्याताम् । व्येम वस्त्रम् । व्येमा संसारः कुविन्दभाण्डं च । व्योम नभः । पक्षे व्याम न्यग्रोधाख्यं प्रमाणम् ॥ ९९४ ॥ १५ स्यतेरी च वा (९१५) बच्, अस्मान्मन् ईकारश्चान्तादेशो वा स्यात् । सीमा आघाटः । पक्षे साम प्रियवचनं वामदेव्यादि च ॥ ९९५ ॥ सात्मन्नात्मन्वेमन्त्रोमन्को मंल्ललामन्नामन्पामन्पक्ष्मन्यक्ष्मन्निति (९१६) एते मन्प्रत्ययान्ता निपात्यन्ते । स्यतेस्तोन्तश्च । सात्म अत्यन्ताभ्यस्तं प्रकृतिभूतं अन्तकर्म च । अतेर्दीर्घश्च । आत्मा जीवः । वेग आत्वाभावश्च । वैम तन्तुवायोपकरणम् । रुहेर्लुक् च । रोम । लत्वे लोम तनूरुहम् । कृमेरोच । क्लोम शरीरान्तरवयवः । २० लातेर्द्वित्वं च । ललाम भूषणादि । नमेरा च । नाम संज्ञा कीर्त्तिश्च । पातयतेः प् च । पाप्मा पापं रक्षश्च । पञ्चेः कः षोन्तो नलोपश्च । पक्ष्म अक्ष्यादिलोम । यस्यतेर्यक्षिणो वा । यक्ष्मा रोगः । इतिकरणात् तोक्मशुष्मादयः ॥ ९९६ ॥ हजनिभ्यामिमन् (९१७) हरिमा पापविशेष : मृत्युः वायुश्च । जनिमा धर्मविशेषः संसारश्च ॥ ९१७ ॥ सहृभृधृस्तृतुभ्य ईमन् (९१८) सं, सरीमा कालः । हंगू, हरीमा मातरिश्वा । टुडुभृंगुक्, भरीमा क्षमी राजा कुटुम्बं च । भृंग्, धरीमा २५ धर्मः । स्तृगुशू, स्तरीमा प्रावारः । षूत्, सवीमा गर्भः प्रसूतिश्च ॥ ९९८ ॥ गमेरिन ( ९१९) गमिष्यतीति गमी जिगमिषुः ॥ ९९९ ॥ आङश्च णित् (९२०) आङ्पूर्वात्केवलाच्च गमेर्णिदिन् स्यात् । आगमिष्यतीति आगामी प्रोषितादिः । गमिष्यतीति गामी प्रस्थितादिः ॥ ९२० ॥ सुवः (९२१) षूङौच्, अस्मात् णिदिन् स्यात् । आसावी आसविष्यमाणः (जनिष्यमान ) इत्यर्थ: ।। ९२१ ॥ भुवो वा (९२२) अस्मादिन् स च णिद्वा । भविष्यतीति भावी कर्मविपाकादिः । भवी भविष्यन् ३० ।। ९२२ ।। प्रपतेर्याबुधिभ्याम् (९२३) प्रपूर्वात्प्रतिपूर्वाश्च यांक् बुधिंच आभ्यां णिदिन् । प्रयास्यतीति । प्रयायी । प्रतियायी प्रबोधी । प्रतिबोधी बालादिः ॥ ९२३ ॥ प्रात्स्थः (९२४) प्रपूर्वात् ष्ठां अस्मादिन् स्यात् । प्रस्थास्यते इति प्रस्थायी गन्तुमनाः ॥ ९२४ ॥ परमात् कित् (९२५) परमपूर्वात्तिष्ठतेः किदिन् स्यात् । परमे पट्टे तिष्ठतीति परमेष्ठी अर्हदादिः । भीरुष्ठानादित्वात्षत्वम् । सप्तम्या अलुप् च ।। ९२५ ।। पथिमन्थिभ्याम् (९२६) किदिन् । पथे, पन्थाः मार्गः । पन्थानौ । ३५ मन्थश्, मन्थाः (क्षुब्धो वायुर्वश्च ) मन्थानौ । मथिप्रियः ॥ ९२६ ॥ होर्मिन् (९२७) हुंक् Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636