Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai
View full book text
________________
९६८ . महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुकर्तरि समानयन्ति । खमते तु कर्मकर्तृभावादिविशेषानभिधानात् सामान्येन भवन्ति.। नन्वेवं 'भवतेः सिज्लुपि' (४।३।१२) 'न कवतेयङः' (४।१।४७) इत्यादौ शव कथं भविष्यति । तत्र हि कर्तृविहिते शितीत्युक्तमित्यत्रोच्यते । भवतेः सिजलुपीत्यादौ स्वरूपेऽपि सूत्रसामर्थ्यात् शत् न तु क्यः । पचतिर्वर्त्तते इत्यादी बाहुलकाद्भावेऽपि शव् क्याभावश्च ॥ १८४ ॥ सूत्रम् ५ दुःखीषतः कृच्छ्राकृच्छ्रार्थात् खल् ॥ १८५ ॥ [ सि० ५।३।१३९]
कृच्छ्रार्थादुरोऽकृच्छ्रार्थाभ्यां खीषद्यां च पराद्धातोः खल् स्यात् । दुःशयं त्वया । दुःकरः कटः । सुशयं सुकरः । ईपच्छयं ईषत्करः ॥ १८५ ॥
'दुःस्वी०' कृच्छं दुखम् । अकृच्छं सुखम् । खल् स्यादिति । कृत्यादीनामपवादः । तत्साप्यानाप्यात्' (पृष्ठ ८२८) इतिसूत्रप्रामाण्यात् सकर्मकाद्धातोरयं कर्मणि अकर्मकाच्च भावे इति। दुःखेन शय्यते १०इति दुःशयम । दुःखेन क्रियते इति दुष्करः कटः। सुखेन शय्यते इति सुशयम । सखेन क्रियते इति सुकरः कटः । ईषत् अनायासेन शय्यते इति ईषच्छयम् । ईषत् अनायासेन क्रियते इति ईषत्करः कटः । दुःस्वीषत इति किम् ? कृच्छ्रसाध्यः सुखसाध्यः । कृच्छ्राकृच्छ्रार्थादिति किम् ? ईषल्लभ्यं धनं कृपणात् अल्पमित्यर्थः । खकारः 'खित्यनव्ययात् (३।२।१११) इति मोऽन्तार्थः । लकारः खलाश्चेत्यत्र विशेषणार्थः । इह स्त्रीप्रत्ययात्प्रभृत्यसरूपविधेरभावात् स्पर्द्धऽलः स्त्रीप्रत्ययाः, स्त्रियास्तु खलनौ १५परत्वाद्भवतः । तत्र चयः जयः लवः यवः इत्यादावलोऽवकाशः, कृतिहृतिरित्यादौ स्त्रीप्रत्ययस्य, चितिः
स्तुतिरित्यादौ तूभयं प्राप्नोति । अलोऽविशेषेणाभिधानात् । तत्र परत्वात् स्त्रीप्रत्ययो भवति । तथा दुर्भेदः सुभेद इत्यादौ खलोऽवकाशः । अलस्तु पूर्व एव । दुश्चयं सुचयं दुर्लभं सुलभमित्यादौ तु परत्वात्खल् भवति । इध्मत्रश्चनः पलाशच्छेदनः इत्यादावनस्यावकाशः । अलस्तु पूर्वक एव । पलाशशातनो
अविलवन इत्यादौ तूभयप्राप्तौ परत्वादनो भवति । एवं हृतिः कृतिरित्यादौ स्त्रीप्रत्ययस्यावकाशः । दुर्भेदः २० सुभेद इत्यादौ खलः । दुर्भदा सुभेदा इत्यादौ तूभयप्राप्तौ परत्वात् खल् भवति । तथा इध्मव्रश्चनः पलाशच्छेदनः इत्यादावनस्यावकाशः । कृतिरित्यादौ स्त्रीप्रत्ययस्य, सक्तुधानी तिलपीडनीत्यादौ तूभयप्राप्तौ तु परत्वादनडेव भवति । अत्रायं विशेषः । 'व्यर्थे काप्याद्भूकृगः' (५।३।१४०) कृच्छ्राकृच्छ्रार्थेभ्यो दुःस्वीषयः पराभ्यां च्व्यर्थे वर्तमानाभ्यां कर्तृकर्मवाचिभ्यां शब्दाभ्यां पराभ्यां
यथासङ्ख्यं भूकृग्भ्यां परः खल् स्यात् । खानुबन्धबलात् कर्तृकर्मणोरानन्तर्ये, खानुबन्धो हि मागमार्थ २५ क्रियते । यदि चात्र कर्मकर्तृवाचिभ्यां परेभ्यो दुःस्वीषद्धयः पराभ्यामिति विपरीतो विशेषणविशेष्यभावः क्रियेत तदा कर्तृकर्मवाचिभ्यां दुरादिभिर्व्यवधानात् मोऽन्तो न स्यात् । दुःस्वीषझ्यस्तु अव्ययत्वान्नमागमप्राप्तिरिति । दुःखेनानाढ्येन भूयते दुराव्यंभवं भवता । सुखेनानाढ्येन भूयते स्वाव्यंभवं भवता ईषदाढ्यंभवं भवता । दुःखेनानाढ्यः आब्यः क्रियते दुराढ्यंकरो मैत्रो भवता । सुखेनानान्यः आन्यः क्रियते वाढ्यंकरश्चैत्रो भवता । ईषदाढ्यंकरश्चैत्रो भवता । सुखेनाकटः कटः ३०क्रियन्ते सुकटंकराणि वीरणानि । सुकरः कटो वीरणैरिति तु करणविवक्षा। व्यर्थ इति किम् ? . दुराव्येन भूयते खाड्येन भूयते ईषदाव्येन भूयते । आन्य एव सन् कञ्चिद्विशेषमापद्यते इत्यर्थः ।
एवं दुराढ्यः क्रियते इत्यादि । अभूतप्रादुर्भावेऽपि वा प्रकृतेरविवक्षणात् अर्थो नास्ति ३३॥ १८५ ॥ सूत्रम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636