Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

Previous | Next

Page 597
________________ ९७० महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुलूत्वा । कित इत्येव । यविता लविता । 'ईय॑ञ्जनेऽयपि' (४।३।९७) इत्यस्यायमर्थः । गापास्थासादामाहाकां यपवर्जिते क्रिति अशिति व्यञ्जनादौ प्रत्यये परे ई: स्यादिति । देति दासंज्ञाधातवः ॥ १८७ ॥ सूत्रम् जृनश्चः क्तवः ॥ १८८॥ [सि० ४४१] ५ आभ्यां परस्य क्त्व इट स्यात् । जरित्वा २ व्रश्चित्वा । 'ऊदितो वा' (४।४।४२) इट् , दान्त्वा दमित्वा । 'क्षुधवस्तेषाम्' (४।४।४३) इतीटि, क्षुधित्वा उपित्वा । *लुभ्यश्चेरिति, लुभित्वा अश्चित्वा । 'पूक्लिशिभ्यो नवा' (४।४।४५) इटि वेद, पूत्वा पवित्वा । क्लिष्ट्वा क्लिशित्वा ॥ १८८॥ 'जु०' 'घृतो नवानाशी:०' (४।४।३५) इति दीर्घविकल्पे जरीत्वा जरित्वा इति रूपद्वयम् । ब्रश्चित्वेति १० क्त्वा (४।३।३९) इत्यनेनाकित्त्वान्न वृत् । ज इति क्रैयादिकस्य ग्रहणम् । देवादिकस्य तु सानुबन्धस्य जीवा॑ । अस्यैवेच्छन्त्यन्ये । ज़ इत्यस्य 'ऋवर्णश्रयूणुग'० (४।४।५८) इति प्रतिषेधे श्रौदित्त्वाद्विकल्पे प्राप्ते वचनम् । सूत्रम् 'ऊदि० (४।४।४२) स्पष्टम् । दान्त्वा दमित्वा इति । एवं शान्त्वा शमित्वा । तान्त्वा तमित्वा । द्यूत्वा देवित्वा । स्यूत्वा सेवित्वा। यमूसिध्यत्योरप्राप्ते शेषाणां प्राप्ते विभाषा । 'क्षुधवस०' (४।४।४३) क्षुधवस इति आभ्यां परेषां क्तक्तवतुक्त्वामिट स्यादिति । १५ यङ्लुपि वावसित्वा । यङ्लुपि नेच्छन्त्यन्ये । वावस्त्वा । गणनिर्देशात् 'यजादिवचे' (४।१।७९) इति न स्वृत् । वसिति वसतेग्रहणम् । वस्तेस्त्विडस्त्येव । *लुभ्यश्चेरिति । 'लुभ्यञ्चेर्विमोहाचे' (४।४।४४) विमोहेऽर्चायां चार्थे वर्तमानाभ्यां क्तक्तवतुक्त्वामिट् स्यात् । लुभेः क्त्वि 'सहलुभ०' इत्यादिनाश्वेश्च 'ऊदितो वा' (४।४।४२) इति विकल्पे प्राप्ते वचनम् । लुभित्वा लोभित्वा केशान् गतः । गुरूनञ्चित्वा स्तौति । विमोहाच इति किम् ? लुब्ध्वा लुभित्वा लोभित्वा । 'वौ व्यञ्जनादे.' २०(४।३।२५) इति सेटः क्त्वो वा कित्त्वम् । अत्त्वा अश्चित्वा कूपादुदकम् । सूत्रम् 'पू' (४।४।४५) पूक्लिशिभ्यां परेषां तक्तवतुक्त्वामिड्वा स्यात् । पूङो ङकारः पूगनिवृत्त्यर्थः । बहुवचनं क्लिश्यतिक्लिनात्योहणार्थम् । पूङ 'उवर्णात्' इति नित्यं निषेधे प्राप्ते क्लिश्यतेनित्यमिटि प्राप्ते क्लिनातेश्वोदित्त्वात् क्त्वायां विकल्पे सिद्धेऽपि तयोर्नित्यं प्राप्ते प्रतिषेधे विकल्पार्थं वचनम् । आदिशब्दात् "सहलुभेच्छरुषरिषस्तादेः' (४।४।४६) एभ्यः परस्य तकारादेस्त्याद्यशित आदिरिडा । सोढा २५ सहित्वा । लुब्ध्वा लुभित्वा । इट्वा एषित्वा । इच्छेति निर्देशात् 'इषत् इच्छायाम्' इत्यस्य ग्रहणम् । 'इषच् गतौ' 'इषश् आभीक्ष्ण्ये' इत्यनयोस्तु नित्यमिट् । प्रेषिता प्रेषितुं प्रेषितव्यम् । केचित् इषशोऽपि विकल्पमाहुः रुधा रुषित्वा २ । रिष्वा २ ॥ १८८ ॥ सूत्रम् क्त्वा ॥ १८९ ॥[सि०४३२९] धातोः त्वा सेट् किद्वन्न स्यात् । देवित्वा ॥ १८९॥ ३० तवा' देवित्वा इति । एवं सेवित्वा वर्त्तित्वा वर्द्धित्वा भ्रंशित्वा ध्वंसित्वा ब्रश्चित्वा । कथं कुटत् कुटित्वा ? 'कुटादेद्विदक्षिणत' (४।३।१७) इति ङिद्वद्भावात् । सेडियेव कृत्वा इष्ट्वा शान्त्वा ॥ १८९ ॥ सूत्रम् स्कन्दस्यन्दः ॥ १९०॥ [सि० ४।३।३०] ३४ आभ्यां त्वा किद्वन्न सात् । स्कन्त्वा स्वन्त्वा ॥ १९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636