Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

Previous | Next

Page 571
________________ ९४४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु च (८७७) लघुङ्, लघट् वायुः । लघु च शकटम् ॥ ८७७ ॥ सर्तेरड् (८७८) सरड् वृक्षविशेषः मेघ उष्ट्रजातिश्च ॥ ८७८ ॥ ईडेर विड् हस्वश्च (८७९) इडविड् विश्रवाः ॥ ८७९ ॥ किपि म्लेच्छश्व वा (८८०) म्लेच्छेरीडेश्च किपि ह्रस्वो वा स्यात् । अत एव वचनात् क्विप् । म्लेच्छ म्लिट् म्लेट् | उभयं म्लेच्छजातिः । इड् स्वामी मेदिनी । ईड् स एव ॥ ८८० ॥ तृपः कत् ५(८८१) कित् अत् । तृपत् चन्द्रः समुद्रः तृणभूमिश्च ॥ ८८१ ॥ संश्रद्वेहत्साक्षादादयः (८८२) कत्प्रत्ययान्ता निपात्यन्ते । सम्पूर्वात् चिनोतेर्डित् समो मकारस्यानुस्वारपूर्वः शकारश्च । संश्चत् अध्वर्युः कुहकश्च । अनुस्वारं नेच्छन्त्येके । सश्चत् कुहकः । विपूर्वात् हन्तेर्डित् वेश्च गुणः । विहन्ति गर्भमिति बेहत् गर्भघातिनी अप्रजा स्त्री अनङ्घांश्च । सम्पूर्वादीक्षतेः साक्षाभावश्च । साक्षात् समक्षमित्यर्थः । आदिग्रहणात् रेहत् छन्नम् । वियत् व्योम । पुरीतत् अत्रम् इत्यादयः ॥ ८८२ ॥ १० पटच्छपदादयोऽनुकरणाः (८८३) एते अनुकरणशब्दा निपात्यन्ते । 'पट गतौ' पटत् । 'छुपत् संस्पर्शे' उकारस्य अकारश्च । छपत् । 'खट काले' खटत् । दहेः प च । दपत् । डिपेः डिपत् । खते व खरत् । खादेः खादत् । सर्व एते कस्यचिद्विशेषस्य श्रुतिप्रत्यासत्त्यानुकरणशब्दा एते । अनुकरणमपि हि साध्वेव कर्तव्यं न यत् किञ्चित् यथा अनक्षर मिति शिष्टाः स्मरन्ति ॥ ८८३ ॥ हिवृहिमहिषृषिभ्यः : कतृः (८८४) कित् अतृः । द्रुहौच्, दुहन् ग्रीष्मः । बृहन् प्रवृद्धः । १५ बृहती छन्दः । महान् पूजितः विस्तीर्णश्च । महान्तौ । महान्तः । महती | पृषू पृषत् तत्रं जलबिन्दुः चित्रवर्णजातिः दध्युपसिक्तमाज्यं च । पृषती मृगी । स्थूलपृषतीमालभेत । ऋकारो नोऽन्तार्थो ङयर्थश्च ॥ ८८४ ॥ गमेर्डिद्वे च (८८५) अस्माडित्कटः द्वे चास्य रूपे स्याताम् । जगत् स्थावरजङ्गमो लोकः । जगती पृथ्वी ॥ ८८५ ॥ भातेर्डवतुः (८८६) भवान् भवन्तौ भवन्तः । उकारो दीर्घत्वादिकार्यार्थः ॥ ८८६ ॥ हृसृरुहियुषितडिभ्य इत् (८८७) हंग् हरित् २० हरितवर्णः ककुभ् वायुः मृगजातिः अश्वः सूर्यश्च । सं, सरित् नदी । रुहं रोहित वीरुत्प्रकारो मत्स्यः सूर्यः अग्निः मृगः वर्णश्च । युषः सौत्रः । योषति गच्छति पुरुषं योषित् स्त्री । 'तडण् आघाते' तडित् विद्युत् ॥ ८८७ ॥ उदकात् वेर्डित् (८८८) इत् । उदकेन श्वयति उदश्वित् अर्द्धाम्बुधितं दधि । 'नाम्न्युत्तरपदस्य च : ' ( ३।२।१०७ ) इति उदकस्य उदभावः ॥ ८८८ ॥ म्र उत् (८८९) मृत्, मरुत् वायुः देवः गिरिशिखरं च ॥ ८८९ ॥ ग्रो मादिर्वा (८९०) गृत् अस्मादुत् २५ स च मादिर्वा गत् गरुडः आदित्यः मधुमक्षिका तृणं सुवर्णं च । गरुत् बर्हिः अजगरः मरकतमणिः तेजसां वर्त्तिश्च ॥ ८९० ।। शक ऋत् (८९१) शट्, शकृत् पुरीषम् ॥ ८९१ ॥ यजेः क च (८९२) अस्मादृत् कश्चान्तः । यकृत् अत्रम् ॥ ८९२ ॥ पतिः कृथू (८९३) पांक् अस्मादृथ् कित् स्यात् । पृथो नाम क्षत्रियः ॥ ८९३ ॥ गृदृभसेरदू (८९४) रद् । शुश् शरद् ऋतु: । 'दृ भये’ दरद् जनपदसमानः क्षत्रियः दरदो जनपदः । 'भस भर्त्सनदीत्यो:' भसत् जघनमास्यमामा३० शयस्थानं च । भषेरपीच्छन्त्येके । भषत् ॥ ८९४ ॥ तनित्यजियजिभ्यो डद् (८९५) डित् अद् । तद् सः । व्यद् स्यः । यद् यः । अयमुद्देशवाची ॥ ८९५ ॥ इणस्तद् (८९६) इणक्, अस्मात्तद् प्रत्ययः स्यात् । एतद् एषः । समीपस्थवस्तुवाची शब्दः || ८९६ ॥ प्रः सद् (८९७) पृश् अस्मात् सत्प्रत्ययो भवति । पर्षद् सभा || ८९७ ॥ द्रो ह्रस्वश्च (८९८) दृशू, अस्मात् सद् ह्रस्वश्चास्य स्यात् । दृषत् पाषाणः । ८९८ ।। युष्यसिभ्यां कमद् (८९९) आभ्यां ३५ प्रत्ययः स्यात् । युषः सौत्रः सेवायाम् । युष्मद् यूयम् । असूच्, अस्मद् वयम् ॥ ८९९ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636