Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai
View full book text
________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायामुणादयः
९४३ ज्येष्ठभार्या च ॥ ननान्दा पत्युः स्वसा । नखादित्वान्ननोन स्यात् ॥ ८५६ ॥ शासिशंसिनीरुक्षुहृभृधृमन्यादिभ्यस्तृः (८५७) शासूक् शास्ता बुद्धः । शंसू शंस्ता स्तोता । णींग् नेता सारथिः । रुक् , रोता मेघः । टुक्षुक् क्षोता मुशलम् । हूंग् हर्ता चौरः । टुडुभंगूक भर्ता पतिः । 'बॅग अविध्वंसने' धारणे इति धातुपाठे इत्युणादिविवरणे । धर्ता धर्मः । मनिंच , मन्ता विद्वान् प्रजापतिश्च । आदिग्रहणात् उपद्रष्टा ऋत्विक् । विशस्ता घातक इत्यादयोऽपि ॥ ८५७ ॥ पातेरिच५ (८५८) पांक् अस्मात्तः आकारस्य च इत्त्वं स्यात् । पिता जनकः ॥ ८५८ ॥ मानिभ्राजेलक च (८५९) 'मानि पूजायाम्' माता जननी । भ्राजि भ्राता सोदयः ॥ ८५९ ॥ जाया मिगः (८६०) जाशब्दपूर्वात् डुमिंग्ट अस्मात् तृः। जायां (प्रजायां) मिन्वन्ति तमिति जामाता दुहितृपतिः ॥ ८६०॥ आपोऽप् च (८६१) आप्लंद, अस्मात्तः अयं चास्यादेशः स्यात् । अप्ता यज्ञः अग्निश्च ॥ ८६१॥ नमेः च (८६२) णमं, अस्मात्तः पकारश्चान्तादेशः स्यात् । नप्ता दुहितुः १० पुत्रस्य वा पुत्रः ॥ ८६२ ॥ हुपूगोन्नीप्रस्तुप्रतिहप्रतिप्रस्थाभ्य ऋत्विजि (८६३) एभ्य ऋत्विजि अभिधेये तृः । स्यात् । हूंक् , होता । पूग्श् , पोता । गैं णींग, उत्पूर्वी । उद्गाता । उन्नता । टुंगा प्रपूर्वः । प्रस्तोता । हूंग्, प्रतिपूर्वः प्रतिहर्ता । ष्ठां, प्रतिप्रपूर्वः । प्रतिप्रस्थाता । एते ऋत्विजः ॥ ८६३ ॥ नियः षादिः (८६४) तृः ऋत्विज्यभिधेये । नेष्टा ऋत्विक् ॥ ८६४ ॥ त्वष्टक्षत्तदुहित्रादयः (८६५) तृप्रत्ययान्ता निपात्यन्ते । विषेरितोऽच्च । त्वष्टा देववर्धकिः प्रजापतिः १५ आदित्यश्च । 'क्षद खदने' सौत्रः । क्षत्ता नियुक्तः अविनीतः दौवारिकः मुशलः पारशवः रुद्रः सारथिश्च । दुहेरिच्च । दुहिता तनया । आदिग्रहणादन्येऽपि ॥ ८६५॥ इति ऋकारान्ताः चतुर्दशभिः सूत्रैः । राते?: (८६६) रांक् अस्मात् डित् ऐः स्यात् । राः द्रव्यम् । रायौ रायः ॥ ८६६ ॥ एकारान्ता अप्रसिद्धाः । ऐकारान्ता एकेन सूत्रेण । युगमिभ्यां डोः (८६७) डित् ओ । 'युंक् अभिगमे द्यौः स्वर्गः अन्तरिक्षं च । गौः पृथिव्यादि ॥ ८६७ ॥ इत्योकारान्ता एकेन सूत्रेण । ग्लानुदिभ्यां२० डौः (८६८) डित् औः । ग्लैं, ग्लौः चन्द्रः व्याधितः शरीरग्लानिश्च । णुदत्, नौः जलतरणम् ॥ ८६८॥ इत्यौकारान्त एकेन सूत्रेण । 'इति स्वरान्ता निर्दिष्टाः क्रमेण प्रत्यया इमे । व्यञ्जनान्ता निरूप्यन्ते क्रमेणैवाथ कादितः ॥ १॥
तोः किक (८६९) तुंक्, अस्मात् किक् स्यात् । ककारः कित्त्वार्थः । इकार उच्चारणार्थः। तुक् अपत्यम् ॥ ८६९ ॥ द्रागादयः (८७०) किक्प्रत्ययान्ता निपात्यन्ते ।२५ द्रवतेरा च । द्राक् शीघ्रम् । एवं सरतेः साक् स एवार्थः । इयर्तेरादेशश्च । अर्वाक् अचिरन्तनम् । आदिग्रहणादन्येपि ॥ ८७० ॥स्रोश्चिक (८७१) इकारककारौ प्राग्वत् । 'सुं गतौ' स्रुग जुहूप्रभृत्यग्निहोत्रभाण्डम् । सुचौ । सुचः ॥ ८७१॥ तनेईच् (८७२) डित् वच् । त्वक् शरीरादिवेष्टनम् ॥ ८७२ ॥ पारेरज् (८७३) 'पारण कर्मसमाप्तौ' अस्मादज् स्यात् । पारक् प्राकारः शाकविशेषः सुवर्णं रत्नं च । पारजौ । पारजः ॥ ८७३ ॥ ऋधिप्रथिभिषिभ्यः कित् ३० (८७४) अज् । ऋधूच , ऋधक् समीपवाच्यव्ययम् । प्रथिए । निर्देशादेव वृत् । पृथक् मानार्थेऽव्ययम् । भिषः सौत्रः, भिषज् वैद्यः । भिषजौ भिषजः ॥ ८७४ ॥ भृपणिभ्यामि भुर्वणी च (८७५) आभ्यामिज् । इमौ चानयोरादेशौ यथासङ्ख्यं स्याताम् । भृग् भुरिक् बाहुः शब्दः (भूमिः वायुः ) एकाक्षराधिकपादं चक्छन्दः । पणि, वणिक् वैदेहिकः ॥ ८७५ ॥ वशेः कित् (८७६) इज । वशक्, उशिक् कान्तः। उशीरं अग्निः गौतमश्च ऋषिः॥ ८७६ ॥ लकेर नलक ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/450426a90b5e65c3b4eecedd6a2d28fa8a12820f33152ca4ce6b67faaca2e21b.jpg)
Page Navigation
1 ... 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636