Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 561
________________ ९३४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु॥ ६६५ ॥ शकेरुन्तिः (६६६) शकुन्तिः पक्षी ।। ६६६ ॥ नमो दागो डितिः (६६७) डित् इति । अवितिः देवमाता ॥ ६६७ ॥ देङः (६६८) डितिः, दितिः असुरमाता ॥ ६६८ ॥ वीसज्यसिभ्यस्थिक (६६९) कित् थिः । वीथिः मार्गः । षों, सक्थि ऊरुः शकटाङ्गं च । असूच , अस्थि कीकसम् ॥ ६६९ ॥ सारेरथिः (६७०) मुं, अस्मात् ण्यन्तादथिः स्यात् । ५सारथिः यन्ता ॥ ६७० ॥ निषोर्षित् (६७१) निपूर्वात् पञ्ज । अस्मात् घिथिः । निषङ्गथी रुद्रः धनुर्धरश्च । घित्करणं गत्वार्थम् ॥ ६७१॥ उदर्णिद्वा (६७२) अथिः । उदपूर्वादर्तेः । उदारथिः विष्णुः । उदरथिः विप्रः काष्ठं समुद्रः अनड्डांश्च ॥ ६७२ ॥ अतेरिथिः (६७३) अतिथिः पात्रतमो भिक्षावृत्तिः ॥ ६७३ ॥ तनेर्डित् (६७४) इथिः । तिथिः प्रतिपदादिः ॥६७४ ॥ उषेरधिः (६७५) उषू, ओषधिः उद्भिद्विशेषः ॥ ६७५ ॥ विदो रधिक (६७६) १०विदक् । विद्रधिाधिविशेषः ॥ ६७६ ॥ वीयुसुवागिभ्यो नि: (६७७) वींक् वेनिः व्याधिः नदी च । युक् योनिः प्रजननमङ्गं उत्पत्तिस्थानं च । थुग्द सोनिः सवनम् । वहीं वह्निः अग्निः बलीवईश्च । अग अमिः पावकः ॥ ६७७॥ धूशाशीडो हस्खश्च (६७८) एभ्यो निः हखश्चैषां स्यात् । धूनिः नदी । शोंच , शनिः सौरिः । शिनिः यादवः वर्णश्च ॥ ६७८ ॥ लूधूपच्छिभ्यः कित (६७९) निः । लूनि: लवनम् । धूनिः वायुः । प्रनिः वर्णः अल्पतनुः किरणः १५ स्वर्गश्च ॥ ६७९ ॥ सदिवृत्यभिधम्यश्यटिकव्यवेरनिः (६८०) पदं, सदनिः जलम् । वर्तनिः पन्थाः देशनाम च । अमनिः अग्निः । धमः सौत्र: शब्दे । धमनिः मन्या रसवहा चं सिरा । अशौटि अशनिः वनम् । अटनिः चापकोटिः । कटे कटनिः शैलमेखला । अवनिः भूमिः ॥ ६८०॥ रखे कित् (६८१) अनिः । रजनिः रात्रिः ॥ ६८१ ॥ अर्तेरनिः (६८२) अनिः । अरनिः बाहुमध्यं चतुर्विशत्यकुलप्रमाणः उत्कनिष्ठश्च हस्तः॥६८२॥ एधेरिनिः (६८३) २० एधिनी पृथ्वी ॥ ६८३ ॥ शकरुनिः (६८४) शकुनिः पक्षी ॥ ६८४॥ अदेर्मनि: (६८५) अद्मनिः पशूनां भक्षणद्रोणी अग्निः जयः हस्ती अश्वः तालु च ॥ ६८५ ॥ दमेदुभिदुम् च (६८६) दमून् अस्मात् दुभिः अस्य च दुमित्यादेशः स्यात् । दुन्दुभिः देवतूर्यम् ॥ ६८६ ॥ नीसायुशवलिदलिभ्यो मिः (६८७) णींग्, नेमिः चक्रधारा । षोंच , सामि अर्धवाच्य व्ययम् । वृग९ वर्मिः वल्मीकः कृमिः । युक् योमिः शकुनिः । शश, शर्मिः मृगः वल्मिः इन्द्रः २५ समुद्रश्च । दल, दल्मिः आयुधं इन्द्रः समुद्रः शक्रः विषं च ॥ ६८७॥ अशो रश्चादिः (६८८) अशौटि, अस्मान्मिः रेफश्च धातोरादिः स्यात् । रश्मिः प्रग्रहः मयूखश्च ॥ ६८८ ॥ स्रर्तेरूचातः (६८९) आभ्यां मिः गुणे च कृतेऽकारस्य ऊकारः स्यात् । मुं, सूर्मिः स्थूणा । ऋक् अमिः तरङ्गः ॥ ६८९ ॥ कृभूभ्यां कित् (६९०) मिः । कृमिः । भूमिः ॥ ६९० ॥ कणेडयिः (६९१) कयिः पक्षिविशेषः ॥ ६९१ ॥ तकिवधकिमयहिशद्यदिसद्यशौ३० वपिवशिभ्यो रिः (६९२) तकु, ततिः युवा । वकुङ् वतिः शल्यं परशुका रथः अहः कुटिलश्च । अति चिहं वंशकठिनिकश्च । मकुङ्, मतिः मण्डनं शठः प्रवकश्च । अहुङ्, अंतिः षादः। अद्वेरप्येके । अघुङ्, अनिः। शदं शद्रिः भस्म हस्ती वजं गिरिः (ऋषिः) शोभनश्च । अदंक अद्रिः गिरिः । षदं, सद्रिः हस्ती गिरिः मेषश्च । अशौटि अधिः कोटिः। टुवपी वप्रिः केदारः वशक् वभिः समूहः ॥ ६९२॥ भूसूकुशिविशिशुभिभ्यः कित् (६९३) रिः । भूरि प्रभूतं काञ्चनं ३५ च । पूत , सूरिः आचार्यः पण्डितश्च । कुशच्, कुभिः ऋषिः । विशंत् विश्रिः मृत्युः (ऋषिश्च )। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636