Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai
View full book text
________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे कृदन्तप्रक्रियायामुणादयः
९३३
मिच्छति द्रव्यं, आजिहीर्षणिः श्रीः । आशुशुष्यन्ति काष्ठादिकमत्र आशुशुक्षणिः अग्निः वायुश्च ॥ ६४३ ॥ वारिसर्त्यादेरिणिक (६४४) कित् इणिः । वृंद, ण्यन्तः । वार्यते सस्यादिकं भक्षयन् वारिणिः पशुः पशुवृत्तिश्च । सं, त्रिणिः अग्निः वज्रं च । आदिग्रहणादन्येऽपि । ॥ ६४४ ॥ अदेस्त्रीणि: (६४५) अदंकू अस्मात्रीणिः अत्रीणिः कृमिजातिः ॥ ६४५ ॥ प्लुज्ञायजिषपिपदिव सिवितसिभ्यस्तिः (६४६) लुङ्, प्लोतिः चीरम् । ज्ञांशू, ज्ञायते ५ त्रैलोक्यस्य त्रातेति ज्ञातिः इक्ष्वाकुः वृषभः स्वजनञ्च । यजीं, यष्टिः दण्डः लता च । 'षप मवाये', सप्तिः अश्वः । पदिंच्, पत्तिः पदातिः । वसं, वस्तिः सूत्रधारः चर्मपुट: स्नेहनोपकरणं च । तसूच्, विपूर्वः । वितस्तिः अर्धहस्तःः ॥ ६४६ ॥ प्रथेर्लुक् च वा (६४७) प्रथिष्, अस्मात्तिरन्तस्य च लुगू वा स्यात् । वृक्षं प्रति प्रतिष्ठितः । पक्षे, प्रत्तिः प्रथनं भागश्च ॥ ६४७॥ कोषादिः (६४८) इत्यस्माद्यषादिस्तिः । कुड् कोयष्टिः पक्षिविशेषः || ६४८ || यो गृष् च १० (६४९) गृ अस्मात्तिः रस्य च गृष् इत्यादेशः स्यात् । गृष्टिः सकृत्प्रसूता गौः ॥ ६४९ ॥ सोरस्तेः शित् (६५०) सुपूर्वादसक् इत्यस्मात् शित् तिः स्यात् । स्वस्ति कल्याणम् । शिवाभावाहुगभावः ॥ ६५० ॥ मुषिकृषिरिषिविषिशोशुच्य शिपूयीणप्रभृतिभ्यः कित् (६५१) तिः। दृङ्क्तू, दृतिः छागादित्वग्मयो जलाधारः । मुषश् मुष्टिः अङ्गुलि सन्निवेशविशेषः । कृषींत्, कृष्टिः पण्डितः । 'रिष हिंसायाम्' रिष्टिः प्रहरणम् । विष्लंकी, विष्टिः अवेतनकर्मकरः । १५ शच् शितिः कृष्णः कृशश्च । शुच् शुक्तिः मुक्तादिः । अशौटि अष्टिः छन्दोविशेषः । पूयैङ् पूतिः दुर्गन्धः दुष्टः तृणजातिश्च । इण्क्, इति हेत्वादौ । टुडुभृंगूक् प्रपूर्वः प्रभृतिः आदिः ॥ ६५१ ॥ कुच्योनन्तश्च (६५२) कु कुन्तिः राजा । कुन्तयः जनपदः । चिंग्द् चिन्तिः राजा ॥ ६५२ ॥ खल्यमिरमिवहिवस्यर्तेरतिः (६५३) खल, खलतिः खल्वाटः । अमतिः चातकः छागः प्रावृण्मार्गः व्याधिः गतिश्च । रमिं रमतिः क्रीडा कामः स्वर्गः सभा च । वहीं, वहतिर्गौः २० वायुः अमात्यः अपत्यं कुटुम्बं च । वसं वसतिः निवासः ग्रामसन्निवेशः । ऋक् अरतिः वायुः सरणं असुखं क्रोधः वर्म च ॥ ६५३ ॥ दन्तेरह च (६५४) अस्मादति: अह इत्यादेशः स्यात् । अंहतिः व्याधिः पन्थाः कालः रथश्च ॥ ६५४ ॥ वृगो व्रत च (६५५ ) व्रततिः वल्लिः ।। ६५५ ।। अचेः क च वा (६५६) अस्मादतिः कश्चान्तादेशो वा स्यात् । अङ्कतिः वायुः प्रजापतिः अग्निश्च । अनतिः अभिः || ३५६ ॥ वातेर्णिद्वा (६५७) अतिः । वायतिः वातः । २५ वातिः गन्धमिश्रपवनः ॥ ६५७ ॥ योः कित् (६५८) अतिः । युक्, युवतिः तरुणी ॥ ६५८ ॥ पातेर्वा (६५९) अस्मादतिः । स च किद्वा । पतिः भर्त्ता । पातिः भर्त्ता रक्षिता प्रभुख ॥ ६५९ ॥ अगिविलिपुलिक्षिपेरस्तिक् (६६०) किस्तिः । 'अग कुटिलायां गतौ' । अगस्तिः । विलत् । विलस्तिः । पुल पुलस्तिः । क्षिपत् क्षिपस्तिः । एते लौकिका ऋषयः । अगस्तिः वृक्षजातिः ॥ ६६० ॥ गृधेर्गभ च (६६१) अस्मात् किदस्ति । अयं चास्यादेशो गभस्तिः रश्मिः ३० ॥ ६६९ ॥ वस्यर्तिभ्यामातिः (६६२) आभ्यामातिः । वसातयो जनपदः । अरातिः शत्रुः ॥ ६६२ ॥ अभेर्यामाभ्याम् (६६३) आतिः । अभियातिः अभिमातिश्च शत्रुः ॥ ६६३ ॥ यजो य च (६६४) अस्मादातिः यकारश्चान्तादेशः । ययातिः राजा ॥ ६६४ ॥ वद्यविछदिभ्योऽन्तिः (६६५) वदन्तिः कथा । अवन्तिः राजा । अवन्तयः जनपद: । छदण्, युजादे - र्विकल्पितणिजन्तत्वादण्यन्तः । छदन्तिः गृहाच्छादनद्रव्यम् । भवन्तिः कालः लोकस्थितिश्च ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/161f31c1ea50bb75c85e8be94ab679fe3821ea4baea11d54e39bd8bd29f1219e.jpg)
Page Navigation
1 ... 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636