Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai
View full book text
________________
९३८
महामहोपाध्यायश्रीविनयविजयगणिविरचितेखोपज्ञहैमलघुकित् उः कश्चान्तादेशः । लिकुः मृगास्थि सव्यवधानः व्यवसायः ज्योतिष सेवकश्च ॥ ७३९॥ रजिलङ्गिलिङ्गेनलुक् च (७४०) एभ्य उः नकारस्य च लुक् स्यात् । रघुः राजा । लघुः तुच्छं शीघ्रं च । 'लिगुण चित्रीकरणे' लिगुः ऋषिः सेवकः मूर्खः भूमिविशेषश्च ॥ ७४०॥ पीमृगमित्रदेवकुमारलोकधर्मविश्वसुलाश्मावेभ्यो यः (७४१) एभ्यः परात् 'यांक प्रापणे' ५अस्मात् किदुः स्यात् । पीयुः उलूकः आदित्यः सुवर्ण कालश्च । मृगयुः व्याधः मृगश्च । मित्रयुः ऋषिः मित्रवत्सलश्च । देवयुः धार्मिकः । कुमारयुः राजपुत्रः । लोकयुः वाक्यकुशलो जनः । धर्मयुः धार्मिकः । विश्वयुः वायुः । सुष्टु स्नातीति सुस्नः । सुनयुः यजमानः । अश्मयुर्मूर्खः । अवयुः काव्यम् ॥ ७४१ ॥ पराभ्यां शृखनिभ्यां डित् (७४२) परापूर्वाभ्यां यथासङ्ख्यमाभ्यां डिदुः स्यात् । परात् शृणाति । परशुः कुठारः । आखनति आखुः मूषिकः ॥ ७४२ ॥ शुभेः स १० च वा (७४३) शुभि दीप्तावस्माडिदुरस्य च दन्यः सो वा स्यात् । सुः शुश्च पूजायाम् । सुपुरुषः शुनासीरः॥७४३॥ शुद्रुभ्याम् (७४४) डिदुः। 'छक् अभिगमे' गुः स्वर्गः क्रीडा स्वर्गश्च । हूँ 'गतौ' द्रुः वृक्षशाखा वृक्षश्च ॥ ७४४ ॥ हरिपीतमितशतविकुकन्यो दुवः (७४५) एभ्यः परात् हूँ अस्मात् डिदुः स्यात् । हरिद्रुः वृक्षः ऋषिः पर्वतश्च । पीतद्रुः देवदारुः । मितद्रुः समुद्रः तुरगः मितंगमश्च । शतद्रुर्नाम नदः नदी च । विद्रुः दारुप्रकारः वृक्षश्च । कुट्ठः विकलपादः । कद्रु गमाता १५वह्निजातिः गृहगोधावर्णश्च ॥ ७४५ ॥ केवयुभुरण्य्वध्वय्वोदयः (७४६) डिदुप्रत्ययान्ता निपात्यन्ते । केवलपूर्वाद्यातेललोपश्च । केवयुः ऋषिः । भूपूर्वाद्यातेर्डरण्वादौ । भुवं याति भुरण्युः अग्निः । अध्वरं याति पूर्वपदान्तलोपे अध्वर्युः ऋत्विक् । आदिग्रहणात् चरन्याति चरण्युः । अभिपूर्वस्यानातेरमीशुः रश्मिः ॥ ७४६ ॥ शः सन्वञ्च (७४७) शोंच् अस्माड्दुिः स च सन्वत् सनीवास्मिन् द्वित्वं पूर्वस्य चेत्वं भवति । शिशुः बालः ॥ ७४७॥ तने उः (७४८) २० स च सन्वत् । तितउः परिवपनम् ॥ ७४८ ॥ कैशीशमिरमिभ्यः कु: (७४९) कैं काकु: स्वरविशेषः । शी शेकुः उद्भिद्विशेषः । शमूच् शङ्कः कीलकः (बाणः शूलमायुधं चिह्न छलकश्च )। रमि रङ्कुः मृगः ॥७४९॥ हियः किद्रो लश्च वा (७५०) अस्मात् कित् कुः रेफस्य च लो वा स्यात् । ह्रीकुः ह्रीकुश्च त्रपु जतुनी लज्जावांश्च । ह्रीकुर्वनमार्जारः॥७५०॥ किरः ष च (७५१) कृत् अस्मात् किकुः पश्चान्तादेशः स्यात् । किष्कुः छायामानद्रव्यम् । लिङ्गानुशासनवृत्ती तु २५ किष्कुः हस्तादि यद्गौडः किष्कुर्हस्ते वितस्तौ च प्रकोष्ठे वा नपुंसकम् । खमते तु पुंस्त्रीलिङ्गः ॥७५२॥
चटिकठिपर्दिभ्य आकु: (७५२) चटण चटाकुः ऋषिः शकुनिश्च । कठ, कठाकुः कुटुम्बपोषकः । पदि पर्दाकुः भेकः वृश्चिकः अजगरश्च ॥ ७५२॥ सिविकुटिकुठिकुकुषिकृषिभ्यः कित् (७५३) आकुः । षिवूच् सिवाकुः ऋषिः । कुटत् कुटाकुः विटपः । कुठिः सौत्रः छेदे ।
कुठाकुः श्वभ्रः । कुङ् कुवाकुः पक्षी । कुषश् कुषाकुः मूषिकः अग्निः परोपतापी च । कृषीत् कृषाकुः ३०॥ ७५३ ॥ उपसर्गाचेर्डित् (७५४) आकुः । उपचाकुः सञ्चाकुश्च ऋषिः । निचाकुः निपुण
ऋषिश्च ॥ ७५४ ॥ शलेरङ्कु: (७५५) शलङ्कुः ऋषिः ॥ ७५५ ॥ सृषभ्यां दाकुक (७५६) सृदाकुः दवाग्निः वायुः आदित्यः व्याघ्रः शकुनिः अश्वः सर्त्ता गोत्रकृच । भृक् पृदाकुः सर्पः गोत्रकृच ॥ ७५६ ॥ इषेः स्वाकुक (७५७) इक्ष्वाकुः आदिक्षत्रियः ॥ ७५७ ॥ फलिवल्यमेगुः (७५८) फल्गुः असारम् । वल्गु मधुरं शोभनं च । वल्गुः पक्षी । अम अङ्गु शरीरावयवः ३५॥ ७५८ ॥ दमेलक् च (७५९) दमूच् अस्माद्गुः अन्तस्य च लुक् स्यात् । दगुः ऋषिः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/99f8500cd0aa95905a74fd3bf294f02c655a86130e715f449505ed8a178a13a7.jpg)
Page Navigation
1 ... 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636