Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 558
________________ प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे कृदन्तप्रक्रियायामुणादयः ९३१ णमं निमिः राजा नमिः विद्याधराणामाचस्तीर्थकरश्च ॥ ६१३ ॥ अम्भिकुण्ठिकम्प्यहिभ्यो न लक्च (६१४) एभ्यः इ. नकारस्य लुक् च स्यात् । 'अभुङ् शब्दे,' अभि आभिमुख्येऽव्ययम् । अभ्यग्नि शलभाः पतन्ति । कुठ, कुठिः वृक्षः पापं वृषलः देहः गेहं कुठारश्च । कपुङ्, कपिः अमिः वानरश्च । अहुङ् अहिः सर्पः वृत्रः वप्रश्च ॥ ६१४॥ उभेर्द्वन्तौ च (६१५) 'उभत् पूरणे' अस्मादिः अस्य च द्वत्र इत्यादेशौ स्याताम् । द्वौ द्वितीयः द्विमुनि व्याकरणस्य । त्रयस्तृतीयः५ त्रिमुनि व्याकरणस्य ॥ ६१५॥ नीवीप्रहृभ्यो डित् (६१६) इः । णींग निवसति । वींक विः सन्तुवायः पक्षी उपसर्गश्च । हंग् प्रपूर्वः । प्रहिः कूपः उदपानं च ॥ ६१६ ॥ वो रिचे खरानोऽन्तश्च (६१७) विरिश्चिः ब्रह्मा ॥६१७॥ कमिवमिजमिघसिशलिफलितलितडिवजिवजिध्वजिराजिपणिवणिवदिसदिहदिहनिसहिवहितपिवपिभटिकंचिसंपतिभ्यो णित् (६१८) इः । कामिः वसुकः कामी च । वामिः स्त्री । जमू जामिः भगिनी १० तृणं जनपदश्चैकः । घासिः संग्रामः गतः अग्निः बहुभुक् च । शालिः ब्रीहिराजः । फालिः दलम् । तलण, तालिः वृक्षः । सडण, ताडिः स एव । वाजिः अश्वः पुजावसानं च । ब्राजिः पद्धतिः पिटकजातिश्च । वाजिः पताका अश्वश्च । राजिः पतिः लेखा च । पाणिः करः । 'वण शब्दे,' वाणिः वाक् । वादिः वाग्मी वीणा च । ष, सादिः अश्वारोहः सारथिश्च । हदि हादिः लूता । हनंक् , घातिः प्रहरणम् । केचित्तु हानिः अर्थनाश उच्छित्तिश्चेत्युदाहरन्ति । तत्र बाहुलकात् १५ 'णिति धात्' (४।३।१००) इति न भवति । बाहुलकादेव णित्त्वविकल्पे हनिः आयुधम् । पहि, साहिः शैलः । वाहिः अनड्वान् । तपं, तापिः दानवः । टुवपीं, वपिः पुष्करिणी । भट भृतौ' । भाटिः सुरतमूल्यम् । 'कचुङ दीप्तौ च । काश्चिः मेखला पुरी च । णित्करणादनुपान्त्यस्थापि वृद्धिः । संपूर्वः पल, संपातिः पक्षिराजः ॥ ६१८ ॥ कृशृकुटिग्रहिखन्यणिकष्यलिपलिचरिवसिगण्डिभ्यो वा (६१९) एभ्य इ. स च णिद्वा । डुकंग्, कारिः शिल्पी ।२० करिः हस्तीविष्णुश्च । शुश्, शारिः यूतोपकरणं हस्तिपर्याणं शारिका च । शरिः हिंसा शूलश्च । कुटत् , कोटिः अश्रिः अप्रभागः अष्टममकस्थानम् च । कुटिः गृहं शरीराङ्गं च । प्रहीश् , ग्राहिः पतिः । अहिः वेणुः । खनूग, खानिः खनिश्च निधिः आकरः तडागं च । अण, आणिः अणिश्च द्वारकीलिका । कष, काषिः कर्षकः । कषिः निकषोपलः काष्ठमश्वकर्णः खनित्रं च । अली, आलिः पङ्गिः सखी च । अलिः भृङ्गः। पल, पालि: जलसेतुः कर्णपर्यन्तश्च । पलि: संस्त्यायः । चर, २५ चारिः पशुभक्ष्यम् । चरिः प्राकारशिखरं विषयः वायुः केशोर्णा च । वसं, वासिः तक्षोपकरणम् । वसिः शय्या अग्निः गृहं रात्रिश्च । गडु, गण्डिः गण्डिका । णित्त्वपक्षेऽनुपान्त्यस्यापि वृद्धिः । गाण्डिः धनुष्पर्व ॥ ६१९ ॥ पादाचात्यजिभ्याम् (६२०) पादपूर्वाभ्यां केवलाभ्यां चात्यजिभ्यां णिदिः स्यात् । पादाभ्यामतति अजति वा पदातिः पदाजिः । 'पदः पादस्याज्याजिगोपहते' (३।२।९५) इति पादस्य पद्भावः । उभावपि पत्तिवाचिनौ । आतिः पक्षी । सुपूर्वात् स्वातिः३० नक्षत्रम् । आजिः सङ्ग्रामः स्पर्द्धावधिश्च ॥ ६२० ॥ नहेर्भ च (६२१) अस्माण्णिदिः भश्वास्यान्तादेशः स्यात् । नाभिः अन्त्यः कुलकरः चक्रमध्यं देहावयवश्च ॥ ६२१ ॥ अशो रश्चादिः (६२२) अशौटि, अस्माणिदिः रेफश्च धातोरादिः स्यात् । राशिः समूहः मेषादिश्च ॥ ६२२॥ कायः किरिच वा (६२३) कैं, अस्मात् कि, इकारश्चास्यान्तादेशः स्यात् । किकिः पक्षी विद्वांश्च । काकिः स्वरदोषः ॥ ६२३ ॥ वर्धरकिः (६२४) 'वर्धण् छेदनपूरणयोः' । अस्मादकि:३५ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636