Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

Previous | Next

Page 551
________________ ९२४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधुस्यात् । शृङ्खला लोहरज्जुः । शृङ्खलः शृङ्खलं च ॥ ४९८ ॥ शमिकमिपलिभ्यो बलः (४९९) शमूच् , शम्बलः पाथेयम् । कमूङ् कम्बलः ऊर्णापटः । पल पल्वलं अकृत्रिमोदकस्थानविशेषः ॥ ४९९॥ तुल्वलेल्वलादयः (५००) वलान्ता निपात्यन्ते । तुलण इलण् अनयोणि गुणाभावश्च । तुल्वलः ऋषिः । यस्य तौल्वलिः पुत्रः । इल्वलः अमरो योऽगस्त्येन जग्धः, मत्स्यः ५यूपश्च । इल्वलास्तिस्रो मृगशिरःशिरस्तारकाः । आदिग्रहणात् शाल्वलादयः ॥ ५००॥शीङस्तलकपालवालण्वलण्वला: (५०१) शीतलमनुष्णम् । शेपालम्, जपादित्वात्पस्य चत्वे शेवालम् । शैवालम् । शेवलं शैवलम् । पञ्चकमपि जलमलवाचि ॥५०१॥ रुचिकुटिकुषिकशिशालिद्रुभ्यो मलक् (५०२) रुक्मलं सुवर्णम् । न्यकादित्वात् कत्वम् । कुड्मलं मुकुलम् । कुष्मलं तदेव बिलं च । 'कश शब्दे' कश्मलं मलिनम् । शाडङ् १० लत्वे शाल्मः वृक्षविशेषः । ढुं, द्रुमलं वनं जलं च ॥ ५०२॥ कुशिकमिभ्यां कुलकुमौ च (५०३) आभ्यां मलक् यथासङ्ख्यं चेमावादेशौ स्याताम् । कुल्मलं छेदनम् । कुम्मलं पद्मम् ॥५०३ ॥ पतेः सलः (५०४) पत्सलः प्रहारः गोमान आहारश्च ॥ ५०४ ॥ इति लोपान्त्यास्त्रयस्त्रिंशता सूत्रैः । लटिखटिखलिनलिकण्यशौसशकृगृदपृशपिश्याशालापदिहसीणभ्यो वः (५०५) एभ्यो वः । 'लट् बाल्ये,' लट्वा क्षुद्रचटका कुसुमं च । खट, खट्वा शयनयन्त्रम् । खल, १५खल्वं निम्नं खलीनं च । खल्वा दृतिः । 'णल गन्धे', नलवः भूमानविशेषः । कण, कण्वः ऋषिः । कण्वं पापम् । अशौटि अश्वः । सुं सरत्युमां सर्वः, शम्भुः, सर्वादि च कृत्स्नार्थे । शृश् शर्वः शम्भुः । कृत् कर्वः आखुः समुद्रः निष्पत्तिक्षेत्रं च । गृत् गर्वः अहंकारः । दृश् दर्वा जनपदः । दर्वः हिंस्रः। पृश् , पर्वः रुद्रः काण्डं च । शपी शप्वः आक्रोशः । श्यैङ् श्यावः वर्णः । शोंच शावः तिर्यग्बालः । लांक लावः पक्षिजातिः । पदिच् पद्वः रथः वायुः भूर्लोकश्च । 'हस शब्दे' ह्रस्वः २० लघुः । इण्क् एव केवलः । एवेत्यवधारणे निपातश्च ॥ ५०५॥ शीङपो हखश्च वा (५०६) आभ्यां वः ह्रस्वश्च वा स्यात् । शिवं क्षेमं सुखं मोक्षपदं च । शिवा हरीतकी । शेवं धनम् । शेवः अजगरः सुखकृच्च । शेवा प्रबलनिद्राविशेषः मेढ़श्च । आप्लंट् अप्वा देवायुधम् । आप्वा वायुः ॥ ५०६॥ उर्ध च (५०७) उर्दि अस्माद्वः धश्चान्तः । ऊर्ध्वः उद्वर्मा शरीरमानं च । ऊर्ध्व उपरि ऊर्ध्वं पुरस्तात् ॥ ५०७॥ गन्धेरर चान्तः (५०८) 'गन्धिण् अर्दने' । अस्मात् वः अर् २५ चान्तः । गन्धर्वः गाथकः देवविशेषश्च ॥ ५०८ ॥ लषेर्लिष् च वा (५०९) लषी अस्माद्वः अयं चास्यादेशो वा स्यात् । लिष्वः लम्पटः कान्तः दयितश्च । लष्वः अपत्यं ऋषिस्थानं च ॥ ५०९॥ सलेर्णिद्वा (५१०) वः । 'सल् गतौ' । साल्वाः सल्वा जनपदः क्षत्रियाश्च ॥५१०॥ निघृषीप्यूषिम्रप्रषिकिणिविशिषिल्यविपृभ्यः कित् (५११) वः। निपूर्वो घृषू संहर्षे निघृष्वः अनु कूलः स्वर्णनिकषोपल: वायुः क्षुद्रश्च । इषत् इध्वः अभिलषित आचार्यश्च । इष्वा अपत्यं सन्ततिः । ३० 'ऋषैत् गतौ' ऋष्यः रिपुः हिंस्रश्च । रिषेद्यञ्जनादेः केचिदिच्छन्ति रिष्वः । सुवः हवनभाण्डम् । पुषू अष्वा निवृत्तिर्जललवश्च । किणः सौत्रः, किण्वं सुराबीजम् । विशंत् विश्वं जगत् सर्वादि (च)। बिलत् बिल्वः मालूरः । 'अव रक्षणादौ' अवेत्यव्ययम् । पश् पूर्वः दिक्कालनिमित्तः प्राच्यः॥५११॥ नमो भुवो डित् (५१२) वः । अभ्वमद्भुतम् ॥५१२॥ लिहेर्जिह च (५१३) जिह्वा रसना ॥५१३ ॥ प्रहाहायह्वाखच्छेवाग्रीवामीवाव्वादयः (५१४) वान्ता निपात्यन्ते । प्रपूर्वस्य ३५हयते वादेर्लोपो यततेर्वा हादेशश्च प्रहः प्रणतः । आह्वयतेराह च । आहा कण्ठः । यमयसेर्वा ह Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636