Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

Previous | Next

Page 529
________________ ९०२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुअऔप अक्तः प्रक्षितो व्यक्तीकृतः परिमितः प्रेतश्च । 'पुसच विभागे' पुस्तः लेख्यपत्रसंघातः लेप्यादिकर्म च । मुस्च् मुस्ता गन्धद्रव्यं । वुस्च् वुस्तः प्रहसनम् । विसच् विस्तं सुवर्णमानम् । रमिं सुरतं मैथुनम् । धुवै धूर्तः शठः । पूर्व पूरणे पूर्तः पुण्यम् ॥ २०१॥ लूम्रो वा (२०२) आभ्यां तः। स च किद्वा । लूगश लूता क्षुद्रजन्तुः । लोतः बाष्पं लवनं वस्तः कीटजातिश्च । मृत् मृतः ५गतप्राणः । मतः ऋषिः प्राणी पुरुषश्च ॥ २०२॥ मुसितनितुसेर्दीर्घश्च वा (२०३) एभ्यः कित्तः दीर्घश्चैषां वा स्यात् । षूग्ट् सूतः सारथिः । सुतः पुत्रः । पिंग्ट् सीता जनकात्मजा । सस्यं हलमार्गश्च । सितः वर्णः । तनूयी तातः पिता पुत्रेष्टनाम च । ततं विस्तीर्णं वाद्यविशेषश्च । 'तुस शब्दे' तूस्तानि वस्त्रदशाः । तुस्ता जटा प्रदीपनं च ॥ २०३ ॥ पुतपित्तनिमित्तोतशुक्ततिक्तलिप्तसूरतमुहूर्तादयः (२०४) एते कित्तप्रत्ययान्ता निपात्यन्ते । पूडो ह्रस्वश्च । पुतः स्फिक् । १०पीङस्तोन्तश्च पित्तं मायुः । निपूर्वात् मिनोतेर्मित् च निमित्तं हेतुः दिव्यज्ञानं च । उभेलृक् च उत आशङ्काद्यर्थमव्ययम् । शकेः शुचेर्वा शुक्भावश्च शुक्तं कल्कजातिः । ताडयतेस्तकतेस्तिजेर्वा तिक् च । तिक्तो रसविशेषः । लीयतेः पोन्तः हस्खश्च लिप्तं विश्लेषः अंशदेशश्च । सुपूर्वाद्रमः सोर्दीर्घश्च सूरतः दमितो हस्ती अन्यो वा दान्तः । हुर्छर्मुश्च धात्वादिः । 'राल्लुक्' (४।१।११०) इति छलुक् 'भ्वादेः०' (२।१।६३) इति दीर्घश्च । मुहूर्तः कालविशेषः । आदिग्रहणात् अयुत१५ नियुतादयः ॥ २०४॥ कृगो यङः (२०५) यङन्तात्कृगः कित्तः स्यात् । चेक्रीयितः, पूर्वेषां यङ्प्रत्ययसंज्ञा ॥ २०५ ॥ इवर्णादिलपि (२०६) करोतेर्यङ्लुपि इवर्णादिस्तः स्यात् चर्करितं चर्करीतं यङ्लुबन्तस्याख्ये ॥ २०६ ॥ हपृभूमशीयजिखलिवलिपर्विपच्यमिनमितमिदृशिहर्यिकत्रिभ्योऽतः (२०७) दृङ्त् दरतः आदरः । पृक् परतः कालः । श्रृंग भंग भरतः आदिचक्री हिमवत्समुद्रमध्ये क्षेत्रं च । मृत् मरतः मृत्युः अग्निः प्राणी च । शीव, शयतः निद्रालुः २० चन्द्रः स्वप्नः अजगरश्च । यजी यजतः यज्वा अग्निश्च । खल खलतः शीर्णकेशशिराः । वलि, वलतः कुसूलः । 'पर्व पूरणे' पर्वतः गिरिः । डुपचीं पचतः अग्निः आदित्यः पाल इन्द्रश्च । अम अमतः मृत्युः जीव आतङ्कश्च । णमं नमतः नटः देवः अर्णास्तरणं ह्रस्वश्च । तमूच तमतः निर्वेदी आकाङ्क्षी धूमश्च । दृशं दर्शतः द्रष्टाग्निश्च । हर्य हर्यतः वायुः अश्वः कान्तः रश्मिः यज्ञश्च । ककुङ् कङ्कतः केशमार्जनम् ॥ २०७॥ पृषिरञ्जिसिकिकालावृभ्यः कित् (२०८) अतः । पृषू पृषतः २५मृगः । रञ्जी रजतं रूप्यम् । सिकिः सौत्रः सिकता वालुका । के कतः गोत्रकृत् । लांक् लता वल्ली । वृग्ट् व्रतं शास्त्रतो नियमः ॥ २०८ ॥ कृवृकल्यलिचिलिविलीलिलानाथिभ्यः आतक (२०९) कृत् किरातः शबरः । वृकुट व्रातः समूहः उत्सेधजीविसंघश्च । कलि कलातः ब्रह्मा । अली अलातं उल्मुकम् । चिलत् चिलाता म्लेच्छाः । विलत् , विलातः शवाच्छादनवस्त्रम् । इलत् , इलातः नगः । लांक लातः मृत्तिकादानभाजनम् । नाथङ् नाथातः आहारः प्रजापतिश्च ॥ २०१॥ ३० हृश्यारुहिशोणिपलिभ्य इतः (२१०) हृग् हरितः वर्णः । इङ् श्येतः वर्णः मृगः मत्स्यः श्येनश्च । रुहं रोहितः वर्णः मत्स्यः मृगजातिश्च । लत्वे लोहितः वर्णः । लोहितमसृक् । शोण शोणितं रुधिरम् । पल पलितं श्वेतकेशः ॥ २१० ॥ नत्र आपेः (२११) इतः । नापितः कारुविशेषः ॥ २११ ॥ क्रुशिपिशिषिकुषिकुस्युचिभ्यः कित् (२१२) इतः । क्रुशं क्रुशितं पापम् । पिशत् पिशितं मांसम् । पृषू पृषितं वारिबिन्दुः । कुषश् कुषितं पापम् । 'कुसच् ३५श्लेषे' कुसित ऋषिः । कुसितं ऋणम् । उचत् उचितं स्वभावयोग्यं चिरानुयातं श्रेष्ठं च ॥ २१२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636