Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

Previous | Next

Page 535
________________ ९०८ महामहोपाध्यायश्री विनयविजयगणिविरचिते खोपज्ञ है मलघु I (२९८) कृत् कूर्पं भ्रुवोर्मध्यम् । शूशू शूर्पः धान्यादिनिष्पवनभाण्डं सङ्ख्या च । सृ सूर्पः भुजङ्गमः मत्स्यजातिश्च ॥ २९८ ॥ शदिबाधिरवनिहनेः ष च (२९९) एभ्यः पः षश्चान्तादेशः । शङ्खं शष्पं बालतृणम् । शष हिंसायामित्यस्य रूपं वा । बाधृङ् रोटने बाष्प: अश्रु धूमाभासं च मुखपानीयादौ । खनूयी खष्पः बलात्कार: दुर्मेधाः कूपश्च । खष्पं खलीनं जनपद विशेषः ५ अङ्गारश्च । हर्नक् हष्पः प्रावरणजातिः ॥ २९९ ॥ पम्पाशिल्पादयः (३००) पान्ता निपात्यन्ते । पांक्, मोऽन्तो हस्वश्च । पम्पा पुष्करिणी । शीलयतेः शलते: शेतेर्वा शिलादेशच । शिल्पं विज्ञानं, आदिशब्दादन्येऽपि ॥ ३०० ॥ क्षुचुपिपूभ्यः कित् (३०१ ) पः । टुक्षुक्, क्षुपः गुच्छः । चुप, चुप्पं मन्दगमनम् । पूगश्, पूपः पिष्टमयः ॥ ३०९ ॥ नियो वा (३०२ ) णींग्, अस्मात् पः, स च किद्वा । नीपः कदम्बवृक्षः । नेपः नयः पुरोहितः वृक्षः भृतकश्च । नेपमुदकं १० यानं च ॥ ३०२ ॥ उभ्यवेर्लुक् च (३०३) आभ्यां कित् प: लुक् चान्तस्य । 'उभत् पूरणे' । 'अव रक्षणादौ' । उप अप च अव्यये ॥ ३०३ ॥ दलिवलितलिख जिध्वजिकचिभ्योऽपः (३०४) दल दलपः प्रहरणविशेषः रणमुखं विदलं दलविशेषश्च । दलपं व्रणमुखत्राणम् । वल वलपः कर्णिका । तलण् तलपः हस्तप्रहारः । खज, खजपः मन्थः । खजपं दधि घृतं उदकं च । ध्वज ध्वजपः ध्वजः । कचि कचपः शाकपर्ण बन्धश्च ॥ ३०४ ॥ भुजिकुतिकुटिविटि१५ कुणिकुष्युषिभ्यः कित् (३०५ ) ऽपः । भुजंप्, भुजप: राजा यजमानपालनादग्निश्च । कुतिः सौत्रः, कुतपः छागलोन्नां कम्बलः आस्तरणं श्राद्धकालश्च । कुटत्, कुटपः प्रस्थचतुर्भागः नीडं च । शकुनीनाम् । विट शब्दे, विटपः शाखा । कुणत् कुणपः मृतकं कुषितं शब्दार्थसारूप्यं च । कुश् कुषपः विन्ध्यः संदंशश्च । उषू उषपः दाहः सूर्यः वह्निश्च ॥ ३०५ ॥ शसेः श इच्चातः (३०६) अस्मादपस्तालव्यशकारोऽन्तादेशो ऽकारस्य चेकारः । शिंशपा वृक्षविशेषः ॥ ३०६ ॥ विष्टपोल२० पवातपादयः (३०७ ) किदपान्ता निपात्यन्ते । विषेस्तोन्तश्च विष्टपं जगत् सुकृतिस्थानं च । वलेरुल् । उलपं पर्वततृणं पङ्कजं जलं च । उलपः ऋषिः । वातेस्तोन्तश्च । वातपः ऋषिः । आदिग्रहणात् खरपादयः ॥ ३०७ ॥ कलेरापः (३०८) कलापः काची समूहः शिखण्डश्च ॥ ३०८ ॥ विशेरिपक् (३०९) विशिषः राशिः । विशिषं तृणं वेश्म आसनं पद्मं च ॥ ३०९ ॥ दलेरीपो दिल च (३१०) दिलीपः राजा ॥ ३१० ॥ उडेरूपक (३११) 'उड संघाते' इति सौत्रः । २५ उडुपः प्लवः । जपादित्वात् वत्वे उडुवः ॥ ३९९ ॥ अश ऊपः पश्च (३१२) अशौटि, अस्मादूपः पश्चान्तादेशः । अपूपः पक्कान्नविशेषः ॥ ३९२ ॥ सतैः षपः (३१३) सर्षपः रक्षोघ्नं द्रव्यं शाकं च ॥ ३१३ ॥ इति पोपान्त्यप्रत्यया अष्टादशभिः सूत्रैः । रीशीभ्यां फः (३१४) 'रीङ् च श्रवणे' । रेफः कुत्सितः । शीङ् च शेफः मेढ़ः ॥ ३१४ ॥ कलिगलेरस्योच्च (३१५) आभ्यां फः अस्य च उकारः । कुल्फः गुल्फः जङ्घांहिसन्धिः । गुल्फः पादोपरिग्रन्थिः ॥ ३१५ ॥ शफ३० कफशिफाशोफादयः (३१६) फान्ता निपात्यन्ते । श्यतेः कायतेश्च ह्रस्वश्च । शफः खुरः प्रियंवदश्च । कफः श्लेष्मा । श्यतेरित्वमोत्त्वं च । शिफा वृक्षजटा । शोफः श्वयथुः खुरश्च । आदिशब्दात् रायते उपादेयतया रिफा औषधिविशेषः । नह्यते रोगार्तैः नफा । सुनद्यते तिथिविशेषेण सुनफा इत्यादयः ॥ ३१६ ॥ इति फोपान्त्यास्त्रिभिः सूत्रैः । वलिनितनिभ्यां बः (३१७) वल्बः वृक्षः । निपूर्वः तनूयी नितम्बः श्रोणिः पर्वतैकदेशः नटश्च ॥ ३१७ ॥ शम्यमेर्णिद्वा (३१८) ३५ब: । शम्बः वज्रः कर्षणविशेषः वेणुदण्डः तोत्रं अरित्रम् । शम्बशाम्बौ जाम्बवतेयौ । अम, अम्बा 1 Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636