Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

Previous | Next

Page 527
________________ ९०० महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुअस्मादण्डस्तकारश्चान्तादेशः स्यात् । वतण्डः ऋषिः ॥ १७५ ॥ पिचण्डैरण्डखरण्डादयः (१७६) एते डप्रत्ययान्ता निपात्यन्ते । पिचेरगुणत्वं च पिचण्डः लघुलगुडः । ईरेर्गुणश्च एरण्डः पञ्चाङ्गुलः । खाद, अन्यस्वरादेररादेशश्च खरण्डः सर्वतुः । आदिग्रहणात् कूष्माण्डशयण्डशयाण्डादयः॥ १७६ ॥ लगेरुडः (१७७) लगे सङ्गे अस्मादुडः स्यात् । लगुडः यष्टिः । गृ जृ दृ वृ ५भूभ्यस्तु उडो विहित एव ॥ १७७॥ कुसेरुण्डक (१७८) 'कुसच् श्लेषे' अस्मादुण्डक् । कुस्यति शरेण कुसुण्डः वपुष्मान् ॥ १७८ ॥ इति डोपान्त्या एकादशभिः सूत्रैः । शमिषणिभ्यां ढः (१७९) शण्डः नपुंसकम् । षण्ढः स एव । बाहुलकात् सत्वाभावः ॥ १७९॥ कुणेः कित् (१८०) ढः । कुणत् कुण्ढः धूतः । बाहुलकान्न दीर्घः ॥ १८० ॥ नत्रः सहेः षा च (१८१) नअपूर्वात् सहेः षा चास्यादेशो भवति । आषाढं नक्षत्रम् ॥ १८१॥ इति ढोपान्यास्त्रिभिः सूत्रैः । इणुर्विशा१० वेणिवतज़द्दसृपिपणिभ्यो णः (१८२) इणक । एणः कुरङ्गः । उवै उर्णा मेषादिलोम भ्रुवोरन्तरावर्त्तश्च । शोंच शाणः परिमाणं शस्त्रतेजनं च । वेणूग वेण्णा कृष्णवेण्णा च नाम नदी । पृश् पर्णम् । कृत् कर्णः श्रवणं कौन्तेयश्च । वृश्,ि वर्णः शुक्लादिः ब्राह्मणादिः अकारादिः यशः स्तुतिः प्रकारश्च । तृ तर्णः वत्सः । जष्च् जर्णः चन्द्रमाः वृक्षः कर्कः क्षयधर्मा शकुनिश्च । हंङ्त दर्णः पर्णम् । सृप्लं सर्णः सरीसृपजातिः । पणि पण्णं व्यवहारः ॥ १८२ ॥ धृवीह्वाशुष्यु१५षितृषिकृष्यतिभ्यः कित् (१८३) णः । घृ घृणा कृपा । वींक् वीणा वल्लकी । ॲग् हूणः म्लेच्छजातिः । शुषंच शुष्णः निदाघः । उषू उष्णः स्पर्शविशेषः । बितृषच् तृष्णा पिपासा । कृषीत् कृष्णो विष्णुः वर्णः मृगश्च । ऋक् ऋणं वृद्धिधनं जलदुर्गभूमिश्च ॥ १८३ ॥ द्रोर्वा (१८४) णः कित् । द्रुणा ज्या । द्रोणः चतुराढकः पाण्डवाचार्यश्च । द्रोणी गौरादित्वात् ङीः ॥ १८४ ॥ स्थाक्षुतोरूच (१८५) एभ्यो णः उकारश्चैषामन्तादेशः । ष्ठां स्थूणा तन्तुधारिणी तन्तुवायोपकरणम् , २० गृहधारिणी स्थूणा स्तम्भ; शरीरधारिणी स्थूणा शिरा । तिष्ठति पूजकगृहे स्थूणा लोहप्रतिमा । तिष्ठतः अपथ्यादिषु स्थूणा व्याधिविशेषौ । टुक्षुक् क्षुणं अपराधः । तूंक तूणा इषुधिः ॥ १८५॥ भ्रूणतणगुणकार्णतीक्ष्णश्लक्ष्णाभीक्षणादयः (१८६) एते णप्रत्ययान्ता निपात्यन्ते । भृगो भ्र च । भ्रूणः निहीनः अर्भकः स्त्रैणगर्भश्च । तरतेह्रस्वश्च तृणं शष्पादिः । गायतेर्गमेणाते वा गुभावश्च गुणः उपकारः आश्रितः अप्रधानं ज्या च । कृगो वृद्धिः कोऽन्तश्च कार्णः शिल्पी । २५ तिजेर्दीर्घः सश्च परादिः तीक्ष्णं निशितम् । श्लिषेः सोन्तोश्चेतः श्लक्ष्णं अकर्कशं सूक्ष्मं च । अभि पूर्वादिषेः किञ्च सोन्तः अभीक्ष्णं अजस्रम् । आदिग्रहणादन्येऽपि ॥ १८६ ॥ तृकृषभृक्श्रुरुरुहिलक्षिविचक्षिचुकिबुकितङ्ग्यङ्गिमङ्किकङ्किचरिसमीरेरणः (१८७) (एभ्योऽणः) तरणम् । करणम् । शरणम् गृहम् । परणम् । भरणम् । वरणः वृक्षः सेतुबन्धश्च । वरणं कन्याप्रतिपादनम् । श्रृंट् श्रवणः कर्णः भिक्षुश्च । रुक् रुङ् वा रवणः करभः अग्निः द्रुमः वायुः भृङ्गः शकुनिः सूर्यः ३० घण्टा च । रुहं रोहणः गिरिः । लक्षीण लक्षणं व्याकरणं शुभाशुभसूचकं रेखातिलकादि अङ्कनं च । विपूर्वः चक्षिक विचक्षणः विद्वान् । 'चुक्कण व्यथने' चुकणः व्यायामशीलः । 'बुक्क भाषणे' बुक्कणः श्वा वावदूकश्च । 'तगु गतौ' तङ्गणा जनपदः । अगु अङ्गणं अजिरम् । मकुङ् मङ्कण ऋषिः । ककुङ् कङ्कणं प्रतिसरः । चर चरणः पादः । सम्पूर्वक ईरिक् समीरणः वायुः ॥ १८७॥ कृगृ. पृकृपिवृषिभ्यः कित् (१८८) । अणः । किरणः रश्मिः । गिरणः मेघः आचार्यः ग्रामश्च । ३५पुरणः समप्रयिता समुद्रः पर्वतविशेषश्च । कल्प्यते धनरक्षायै कृपणः कीनाशः । वृषू वृषणः SHRIMALHEEHin Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636