Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai
View full book text
________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाश कृदन्तप्रक्रिया
८७७
I
वैदुषः वैदतः । विद्वद्भक्तिः । विद्वानास्ते । विदन्नास्ते । विद्वल्लभते विदल्लभते । द्वितीयाद्यन्तपदसामानाधिकरण्यादिषु पूर्ववदनन्वयादेव न वर्त्तमाना । ककारः कित्कार्याद्यर्थः । उकारो ङयाद्यर्थः । आदिशब्दानुवृत्तेः 'पूयजः शानः' (५/२/२३) सत्यर्थे वर्त्तमानाभ्यामाभ्यां कर्त्तरि शानः स्यात् । पवते पवमानः मलयं पवमानः । यजति यजते वा यजमानः । आनशा न षष्ठीसमासो न च यजेरफलवति कर्त्तरि सोऽस्तीति वचनम् । एवमुत्तरत्रापि । शकारः शित्कार्यार्थः ॥ १२२|| सूत्रम् ५ वयःशक्तिशीले ॥ १२३ ॥ [ सि० ५।२।२४]
गम्येषु सत्यर्थे वर्त्तमानाद्धातोः शानः स्यात् । वयः, कतीह शिखण्डं वहमानाः । शक्तिः, कतीह स्त्रियं गच्छमानाः । शीलम्, कतीह परान् निन्दमानाः ॥ १२३ ॥
'वयः ० ' सत्यर्थे वर्त्तमानाद्धातोरेषु गम्येषु शानः स्यात् । क्रमेणोदाहरणानि - तत्र कालकृता प्राणिनां बाल्यावस्था वयः; कतीह शिखण्डं वहमानाः । शक्तिः सामर्थ्यम्; कतीह हस्तिनं १० निघ्नानाः । शीलं स्वभावः; कतीहात्मानं वर्णयमानाः परान्निन्दमानाः । अभिधानान्नवासरूपः शतृः ॥ १२३ ॥ सूत्रम् ।
धारीङोऽकृच्छ्रेऽतृश् ॥ १२४ ॥ [ सि० ५।२।२५ ]
सुखसाध्येऽर्थे वर्त्तमानयोरनयोरतृशू स्यात् । धारयन्नाचारागमम् । अधीयंस्तत्त्वार्थम्
॥ १२४ ॥
१५
'धारीङो ० ' अनयोरिति । अकृच्छ्रे सत्यर्थे वर्त्तमानाद्धारेरिङश्च परोऽतृशू स्यात् । अकृच्छ्रे इति किम् ? कृच्छ्रेणाधीते पूर्वगतम् । ईङ् आनशि प्राप्ते धारेरुभयप्राप्तौ वचनम् | आदिशब्दात् 'सुग् द्विषार्हः सत्रिशत्रुस्तुत्ये' ( ५।२।२६ ) सत्यर्थे वर्त्तमानात्सुनोतेर्द्विषोऽर्हश्च यथासङ्ख्यं सत्र शत्रौ स्तुत्ये च कर्त्तर्यदृश् स्यात् । सत्री यजमानः । सर्वे सुन्वन्तः यज्ञस्वामिन इत्यर्थः । चौरं चौरस्य वा द्विषन् शत्रुरित्यर्थः । पूजामर्हन् प्रशस्य इत्यर्थः । एष्विति किम् ? सुरां सुनोति, भार्यां २० द्वेष्टि परं पश्यन्तीम्, वधमर्हति चौरः ॥ १२४ ॥ सूत्रम्
I
तृन् शीलधर्मसाधुषु ॥ १२५ ॥ [ सि० ५।२।२७ ]
शीलादिषु सदर्थाद्धातोस्तृन् स्यात् । कर्ता कटं । शीलादिसदर्थोऽधिकारसमाप्तिं यावदनुवर्त्तते ।। १२५ ।।
'तृन् ० ' शीलादिष्विति शीले धर्मे साधौ च सत्यर्थे वर्त्तमानाद्धातोस्तृन् स्यात् । कर्त्ता कटं । एवं २५ वदिता जनापवादान् । 'तृन्नुदन्ते 'ति षष्ठीनिषेधात्कर्मणि द्वितीया । करणं वदनं चास्य शीलमित्यर्थः । धर्मः कुलाद्याचारः । वधुमूढां मण्डयितारः श्राविष्ठायनाः । श्रविष्ठाया अपत्यानि वृद्धानि 'अश्वादेरायनञ्' ( ६।१।४९ ) । श्राद्धे सिद्धमन्नमपहर्त्तार आहरकाः । मुण्डनादि तेषां कुलधर्म इत्यर्थः । साधौ, गन्ता खेलः । कर्त्ता विकटः । साधु गच्छति साधु करोति इत्यर्थः । नप्तृनेष्टृत्वष्टृक्षगृहोतृपोतृप्रशास्तृशब्दा औणादिकाः पितृमात्रादिवत् । अत एवैषामार्विधौ पृथगुपादानम् । शीलादिष्विति किम् ? ३० कर्त्ता कटस्य । बहुवचनं 'सन भिक्षाशंसेरुः' इत्यादौ यथासङ्ख्यपरिहारार्थम् । नकारः सामान्यग्रहणाविघातार्थस्तेन 'निरनुबन्धग्रहणे न सानुबन्धस्य' इति न्यायो नोपतिष्ठते । निरनुबन्धग्रहणे सामान्येन ग्रहणं इति चोपतिष्ठते । ततश्च वृ इत्युक्ते तृच् तृनादीनां सर्वेषां सामान्येन ग्रहणं स्यात् ॥ १२५ ॥ सूत्रम् ३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636