Book Title: Gayavar Vilas Arthat 32 Sutro Me Murtisiddha
Author(s): Gyansundar
Publisher: Sukanraj S Porwal

Previous | Next

Page 16
________________ [ 11 j तमो गृहीतोभयप्राभृतो राजगृहमगात् गत्वा च राजद्वारपालनिवेदितो राजकुलं प्रविष्टो दृष्टश्च श्रेणिकः, प्रणामपूर्वकं निवेदितानि प्राभृतानि कथितं च यथासंदिष्टं, तेनाष्णसनाशनताम्बूलादिना यथाप्रतिपत्स्या सन्मानित, द्वितीये चाह्नार्द्र ककुमारसत्का न प्राभृतान्यमयकुमारस्य समर्पितानि कथितानि च तत्त्रीत्युत्पावकानि तत्संदिष्टवनानि । अभयकुमारेणापि पारिणामिक्या बुद्धाय परिणामितं- नूनमसौ भव्यः समासन्नमुक्तिगमनश्च तेन मया सार्द्ध प्रीतिमिच्छतोति, तदिदमत्र प्राप्तकालं यदावितीर्थंकर प्रतिमासंदर्शनेन तस्यानुग्रहः क्रियत इति - · , 1 मत्वा तथैव कृतं महार्हाणि च प्रेषितानि प्राभृतानीति उक्तश्चासौ महत्तमो यथा मत्प्रहितप्राभूतमेतदेकान्ते निरूपणीयं तेनापि तथैव प्रतिपन्तं गतश्चासावाद्र' कपुरं, समर्पितं च प्राभृतं राज्ञः, द्वितीये चाहन्यार्द्र ककुमारस्येति, कथितं च यथास दिष्टं तेनाप्येकान्ते स्थित्वा निरूपिता प्रतिमा, तां च निरूपयत ईहापोहविमर्शनेन समुत्पन्नं जातिस्मरणं, चिन्तितं च तेन यथा ममाभयकुमारेण महानुपकारोऽकारि, सद्धर्मप्रतिबोधत इति, त तोऽसावाद्रकः संजातजातिस्मरणोऽचिन्तयत्-यस्य मम देवलोक - भोगैर्यथेप्सितं संपद्यमानैस्तृप्तिर्नाभूत् तस्यामीभिस्तु 1

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112