Book Title: Gayavar Vilas Arthat 32 Sutro Me Murtisiddha
Author(s): Gyansundar
Publisher: Sukanraj S Porwal

Previous | Next

Page 89
________________ [ 84 ] I चैत्यानि वन्दस्व । ततो हृष्टो गौतमो भगवच्चरणौ वन्दित्वा तत्रागतः । पूर्वं हि तत्राष्टापत्रे ताह जनसंवादं श्रुत्वा पञ्चपंचशतपरिवारा, कोडिन्न १ दिन २ सेवाला ३ ख्यास्ताप सा आगताः सन्ति । तेष कोडिन्नस्तापसः सपरिवार एकान्तरो पवासेन भुक्तिकरणे मूलकन्दान्याहारयति, सोष्टापदे प्रथममेखलामा दोस्ति । द्वितीयों दिन्नतापसः सपरिवारः प्रत्यह षष्ठषष्ठपारण के परिशटितानि पर्णानि भुंक्त े, सः द्वितीयां मेखलामारूढास्ति । तृतीयः सेदालतापसः सपरिवारो निरन्तरमष्टमपारण के सेवालं भुंक्त स तृतीयां मेखलामारूढोस्ति एवं तेषु गौतमः सूर्यकिरणावलम्बेन तत्रारोढुमारब्धः ते तापसाश्चिन्तयन्ति, एषः स्थूलवपुः कथामत्राधिरोढुंशक्य ते वयं तपस्विनोपि अशक्ता एवं चिन्तयत्स्वेवैतेषु पश्यत्सु स गौतमः क्षणादष्टापदपर्वत शिखर मधिरुढः । ते पुनरेवं चिन्तयन्ति यदासाववतरिष्यति तदास्य शिष्या वयं भविष्यामः । गौतमस्वामी प्रासादमध्ये प्राप्तो निज निजवर्ण परिमाणोपताश्चतुविशति जिनेन्द्राणां भरतकारिताः प्रतिमा ववन्दे । तासां चंवं स्तुतिं चकार । जगचिन्तामणि! जगनाह ! जगगुरु ! जगरक्खण' इत्यादि स्तुति कृत्वा .. ) भावार्थ - भूचर अपनी लब्धि से अष्टापद पर भरत कराया चंत्य (प्रतिमा) वन्दे तो उसी भवमें मोक्ष में जावे, ये बात सुनकर गौतम स्वामी ने भगवान से अरज करी " अष्टापद चेत्य

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112