________________
१७
इत्यादि चतुःशरणप्रकीर्णकपाक्षिकसूत्रादावुक्तम् । पापप्रतिघातगुणवीजाधान सूत्रे हरिभद्रसूरिभिरप्येतद्भवसंबन्धि भवान्तरसंबन्धि या पापं यत्तत्पदाभ्यां परामृश्य मिध्यादुष्कृतप्रायश्चित्तेन विशोधनीयमित्युक्तम् । तथाहि
errears a एएसिं गरिहामि दुकडं ।
toi अरहंतेसु वा सिद्धेसु वा आयरिसु चा उषज्झाएसु वा साहुसु वा साहुसु वा अन्नेसु वा धम्मट्ठाणेसु माणणिज्जेसु पूअणिज्जेसु तहा माईसु वा पिईसु वा बंधूसु वा मित्तेसु वा उषयारीसु वा ओहेण वा जीवेसु मग्गट्टिएस अमग्गट्टिएस मग्गसाहणेसु अमग्गसाहणेसु जं किंचि वितहमायरिअं अणायरिअव्वं अणिच्छिअन्नं पावं पाषाणुबंध सुदुमं बा बावरं वा मणेणं वायाए कारणं वा कथं वा कारावि बा अणुमोइअं वा रागेण वा दोसेण वा मोहेण वा इत्थ वा जम्मे जम्मांतरेसु वा गरहियमेयं सुक्कडमेयं उज्झियव्वमेअं वियाणिअं मए कल्लाणमित्तगुरु भगवंतपणाओ ' एवमेअं' ति रोइअं सद्धाए अरहंतसिद्धसमखं गरहामि अहमिणं दुक्कडमेअ उज्झियच्वमेअं इत्थ मिच्छा मि दुक्कडं ।
एतद्व्याख्या --- यथा चतुः शरणगमनानन्तरं दुष्कृतगर्होक्ता, तामाहशरणमुपगतश्च समेतेषामहदादीनां गर्हे दुष्कृतम् । किंविशिष्टम् ? इत्याहजणं अरहंतेसु वा इत्यादि । अर्हदादिविषयमोघेन वा जीवेषु मार्गस्थितेषु - सम्यग्दर्शनादियुक्तेषु, अमार्गस्थितेषु - एतद्विपरीतेषु मार्गसाधनेषु - पुस्तकादिषु, अमार्गसाधनेषु - खङ्गादिषु, यत्किचिद्वितथमाचरितम् - अविधिपरिभोगादि, अनाचरितव्यं क्रियया, अनेष्टव्यं मनसा पापम् ; पापकारणत्वेन पापानुबन्धि, तथा
१ शरणमुपगतश्च एतेषां गर्हे दुष्कृतं यद् ।
२ अर्हत्सु वा सिद्धेषु वा आचार्येषु वा उपाध्यायेषु वा साधुषु वा साध्वीषु वा अन्येषु वा धर्मस्थानेषु माननीयेषु पूजनीयेषु तथा मातृषु वा पितृषु वा
धुषु वा मित्रेषु वा उपकारिषु वा ओघेण वा जीवेषु मार्गस्थितेषु अमार्गस्थितेषु मार्गसाधनेषु अमार्गसाधनेषु यस्किंचिद्वितथमाचरितम् अनाचरितव्यम् अनेव्यं पापं पापानुबन्धि सूक्ष्मं वा बादरं वा मनसा वाचा कायेण वा कृतं वा कारितं वाऽमोदितं वा रागेण वा द्वेषेण वा मोहेण वा अत्र वा जन्मनि जन्मास्तरेषु षा गर्हितमेतद् दुष्कृतमेतद् उज्झितव्यमेतद्, विज्ञातं मया कल्याणमित्रगुरु-भगवदूबेचनाद् 'एवमेतेदिति रोचितं श्रद्धया, अर्हत्सिद्धसमक्षं गर्हे । अहमिदं सुकृतमेतद् उज्झितध्यमेतद् अत्र मिध्या मे दुष्कृतम् ।